SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gce पराशरमाधवः। [१२ च्य० । देवत्वं सात्विकायान्ति मनुष्यत्वं हि राजमाः ॥ तिर्यक्त्वं तामसानित्यमित्येषा त्रिविधा गतिः । त्रिविधा त्रिविधेषा तु विज्ञेया गौणिको गतिः ॥ अधमा मध्यमाऽय्या च कर्मविद्याविशेषतः । स्थावराः क्रिमिकोटाश्च मत्स्याः सर्पाः सरीसृपाः ।। पशवश्च श्टगालचा जघन्या तामसी गतिः । हस्तिनश्च तुरङ्गाश्च शूद्राक्षेच्छा विगर्हिताः ॥ सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः । चारणश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ॥ रक्षांसि च पिशाचाश्च ताममेषत्तमा गतिः । झल्लामल्लानटाचैव पुरुषाः शस्त्र वृत्तयः ॥ द्यूतपानप्रसक्राश्च जघन्या राजमौ गतिः । राजानः क्षत्रियाश्चैव राज्ञाञ्चव पुरोहिताः ।। वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः । गन्धर्वा गुह्यका यचा विविधानुचराश्च ये॥ । तथैवाारसः साराजेमेषत्तमा गतिः । तापमा यतयोविप्रा ये च वैमानिका गणाः ।। नक्षत्राणि च दैत्याश्च प्रथमा माविको गतिः । थज्वान ऋषयो वेदा देवाज्योतौं षि वत्सराः ॥ पितरश्चैव साध्याश्च द्वितीया माविको गतिः ! रुक पाः,-ति भु मगाव, इति नु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy