________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०
प्रायश्चित्तकाण्डम् ।
४३१
यष्टमहस्रं जपेत्" इति । ट्चिंगनमतेऽपि,
“भिक्षामाचे ग्टहीते तु पुण्यं मन्त्रमुदीरयेत्” इति । चतुर्विंशतिमतेऽपि,__ “प्रतिषिद्धेषुमचषु षष्ठांशं परिकल्पयेत्” इति । दामार्थमिति शेषः । विकर्मणा जीवने तु चान्द्रायणम्। तथाच नटादीन् विकर्मण जीविताननुक्रम्य यम पाह,
"एतेषामेव सर्वेषां प्रत्यापत्तिन्तु मृग्यताम् ।
भेदाचमुपभुञ्जानो विजचान्द्रायणं चरेत्”-दति । नारदोऽपि,
"कर्मणा गईितेनैव यदित्तं समुपार्जितम् । तस्य त्यागेन शु न्ति धर्मस्यान्वेषणेन वा ॥ असु प्रास्येत तट्रव्य. गयेन यदागतम् ।
उपयुक्तानुशिष्टञ्च देयं ब्रह्मवादिने"-इति । चत्रियावधस्य प्रायश्चित्तं षष्ठाध्य. वर्णितम्। गोबधस्य त्वष्टमनवमाध्याययोस्तत् प्रपश्चितम् । अविक्रयविक्रयस्य चतुर्विधतिमते दभितम्,
"सुरायाविक्रयं कृत्वा चरेत् सौम्यचतुष्टयम् । लाचालवणमांसानां चरेच्चान्द्रायणत्रयम् ॥ मध्वाज्यतेलसोमानां चरेश्चान्द्रायणद्वयम् । पयःपायमापूपानां चरेच्चान्द्रायणप्रतम् ।। दध्याज्येचुरमानाञ्च गुड़खण्डादिविक्रये ।
For Private And Personal Use Only