SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३. परापारमाधवः । {१२ ब. महसानुवाकं जपेत्” इति। तत्कामतोऽभ्यासविषयम् । यत्तु पैठिनमिनोकम् । “शूट्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति ।प्राणायामसहस्रेषु दशकृत्वोऽभ्यस्तेषु”-इति । तदकामतोऽभ्यामविषयम् । असत्प्रतिग्रहे याज्ञवल्क्य आह, “गोष्ठे वसेद् ब्रह्मचारी भासमेकं पयोव्रतम् । गायत्रीजष्यनिरतः शयतेऽसत्प्रतिग्रहात्" इति । अत्र जपसंख्या मनुना दर्शिता, “जपित्वा चौणि मावियाः सहस्राणि समाहितः । माझं गोष्ठे पयः पौवा मुच्यतेऽसत्प्रतियहात्” इति। एतच्च दाबद्रव्ययोरुभयोरमत्त्वे वेदितव्यम् । अन्यतरस्थासत्त्वे तु त्रिंशन्मते दर्शितम्, “पवित्रेच्या विशुद्ध्यन्ति सर्वे धोराः प्रतिग्रहाः । विन्दवेन मृगारेट्या कयाचिन्मित्रविन्दया ॥ देव्यालक्षजपेनैव यतेऽसत्प्रतिग्रहात्" इति । यत्तु वृद्धहारोतवचनम्, "राज्ञः प्रतिग्रहं कृत्वा मासममु सदा वसेत् । षष्ठे काले पयोभवः पूर्ण माझे प्रमुच्यते ॥ तर्पयित्वा दिजान् कामैः सततं नियतव्रतः” इति। तदापदि कुरुक्षेत्रोपरागादौ कृष्णाजिमादिप्रतिग्रहविषयम् । अल्पद्रव्यपरिग्रहे हारीतः । “मणिवासोगवादीनां प्रतिग्रहे मावि - सहसानुवाक-इति भु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy