________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३.
परापारमाधवः ।
{१२ ब.
महसानुवाकं जपेत्” इति। तत्कामतोऽभ्यासविषयम् । यत्तु पैठिनमिनोकम् । “शूट्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति ।प्राणायामसहस्रेषु दशकृत्वोऽभ्यस्तेषु”-इति । तदकामतोऽभ्यामविषयम् । असत्प्रतिग्रहे याज्ञवल्क्य आह,
“गोष्ठे वसेद् ब्रह्मचारी भासमेकं पयोव्रतम् ।
गायत्रीजष्यनिरतः शयतेऽसत्प्रतिग्रहात्" इति । अत्र जपसंख्या मनुना दर्शिता,
“जपित्वा चौणि मावियाः सहस्राणि समाहितः ।
माझं गोष्ठे पयः पौवा मुच्यतेऽसत्प्रतियहात्” इति। एतच्च दाबद्रव्ययोरुभयोरमत्त्वे वेदितव्यम् । अन्यतरस्थासत्त्वे तु त्रिंशन्मते दर्शितम्,
“पवित्रेच्या विशुद्ध्यन्ति सर्वे धोराः प्रतिग्रहाः । विन्दवेन मृगारेट्या कयाचिन्मित्रविन्दया ॥
देव्यालक्षजपेनैव यतेऽसत्प्रतिग्रहात्" इति । यत्तु वृद्धहारोतवचनम्,
"राज्ञः प्रतिग्रहं कृत्वा मासममु सदा वसेत् । षष्ठे काले पयोभवः पूर्ण माझे प्रमुच्यते ॥
तर्पयित्वा दिजान् कामैः सततं नियतव्रतः” इति। तदापदि कुरुक्षेत्रोपरागादौ कृष्णाजिमादिप्रतिग्रहविषयम् । अल्पद्रव्यपरिग्रहे हारीतः । “मणिवासोगवादीनां प्रतिग्रहे मावि
- सहसानुवाक-इति भु० ।
For Private And Personal Use Only