________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चितकाण्डम् ।
g२९
कांस्थायस्ताम्रसीमं वा कळू कछार्द्धमेवच । उदके फलमूलेषु पुष्पवर्णसुगन्धिषु ॥ मृदाण्डमधुमासेषु कृच्छ्रपादो विधीयते । व्यापादनापहारेषु सन्तोव्य स्वामिनं ततः ॥ पापं निवेद्य विप्रेन्यः प्रायश्चित्तेन युज्यते । अपहत्य तु वर्णानां धनं विप्रः प्रमादतः ॥ प्रायश्चित्तञ्च यत् प्रोकं बाह्मणानुमते चरेत् । राजखस्यापहरणे रमणैना जनस्य* च ॥
धमापहरणे चैव कुर्यात् संवत्सरबतम्" इति । परदारगमनस्य तु प्रायश्चित्तं दभमाध्यायेऽभिहितम् । श्रथाज्ययाजने मनुराह,
"नात्यामां थाजनं कृत्वा परेषामन्यकर्म च ।
अभिचारमहीनच चिभिः कृच्छय॑पोहति" इति । यत्तु प्रचेतमा शुद्रयाजकादौननुक्रम्योकम् । “एते पञ्चतपोभूमौ जलायनाउनुष्ठेयम् । क्रमेण ग्रोभवर्षा हेमन्तेषु मासं गोमूत्रयावकमश्रीयुः" इति। तत्कामताभ्यासविषयम्। यत्तु यमेनोक्कम,--
"पुरोधाः शूद्रवर्णस्य ब्राह्मणोयः प्रवर्तते ।
घेहादर्थप्रमजादा तय कळं विशोधनम्” इति ॥ तदशकविषयम् । यत्तु गौतमेनोक्तम् । “निषिद्धमन्त्रप्रयोगे मति
* मगौनां च जनस्य, इति मु० । + इत्यमेव पाठः सर्वत्र । मम तु, जलवायनाद्यनुष्ठाय, इति पाठः
प्रतिभाति ।
For Private And Personal Use Only