SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चितकाण्डम् । g२९ कांस्थायस्ताम्रसीमं वा कळू कछार्द्धमेवच । उदके फलमूलेषु पुष्पवर्णसुगन्धिषु ॥ मृदाण्डमधुमासेषु कृच्छ्रपादो विधीयते । व्यापादनापहारेषु सन्तोव्य स्वामिनं ततः ॥ पापं निवेद्य विप्रेन्यः प्रायश्चित्तेन युज्यते । अपहत्य तु वर्णानां धनं विप्रः प्रमादतः ॥ प्रायश्चित्तञ्च यत् प्रोकं बाह्मणानुमते चरेत् । राजखस्यापहरणे रमणैना जनस्य* च ॥ धमापहरणे चैव कुर्यात् संवत्सरबतम्" इति । परदारगमनस्य तु प्रायश्चित्तं दभमाध्यायेऽभिहितम् । श्रथाज्ययाजने मनुराह, "नात्यामां थाजनं कृत्वा परेषामन्यकर्म च । अभिचारमहीनच चिभिः कृच्छय॑पोहति" इति । यत्तु प्रचेतमा शुद्रयाजकादौननुक्रम्योकम् । “एते पञ्चतपोभूमौ जलायनाउनुष्ठेयम् । क्रमेण ग्रोभवर्षा हेमन्तेषु मासं गोमूत्रयावकमश्रीयुः" इति। तत्कामताभ्यासविषयम्। यत्तु यमेनोक्कम,-- "पुरोधाः शूद्रवर्णस्य ब्राह्मणोयः प्रवर्तते । घेहादर्थप्रमजादा तय कळं विशोधनम्” इति ॥ तदशकविषयम् । यत्तु गौतमेनोक्तम् । “निषिद्धमन्त्रप्रयोगे मति * मगौनां च जनस्य, इति मु० । + इत्यमेव पाठः सर्वत्र । मम तु, जलवायनाद्यनुष्ठाय, इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy