SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९ पराशरमाधवः। [१२ प.। यत्तु जावालिनोक्रम्, "तिनधान्यान्नवस्त्राणां शय्यानामामिषस्य च । संवत्सरार्द्धं कुर्बोत व्रतमेतत्समाहितः” इति ॥ नदेतदकामकृतविषयम्। अल्पत्वात् । भक्षस्य तु मकड़ोजनपाप्तिकस्यापहारे पैठौनमिराह । “भक्ष्यभोज्यानम्योदरपूरणमात्रहरणे त्रिरात्रं पञ्चगव्याहारः"-इति । यानि तु मनूनेषु विषयेषु अतान्तराण्यन्यैर्मुनिभिर्शितानि, तेषु तेषु यानि ममानि, न तत्र विवादः । न्यूनानामकामकारविषयत्वं, अधिकानान्तु कामकृताभ्यासविषयत्वमिति विवेकः । तत्र वचनानि । “द्रव्यानामरूपमाराणां सान्तपनम् । भक्ष्यभोज्ययानाय्याऽऽसनमूलपुष्यफलानां हरणे पञ्चगव्यपानम् । बणकाष्ठद्रुमशुष्कानगुड़वस्त्रचर्मामिषाणां त्रिरात्रभुपवमेत् । मणिमुक्काप्रवालानां तावरजताय:कांस्यानां द्वादशाहं कणामनौयात्। कार्पासकौटजोर्णाद्यपहरणे त्रिरात्रं पयमा वर्तत । द्विगफैकशफहरणे त्रिरात्रमुपवसेत् । पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिनमुपवसेत्"। "दत्वैवापहतं द्रव्यं धनिकस्थाभ्युपायतः । प्रायश्चित्तं ततः कुर्यात् कल्मषस्थापनुत्तये"-इति । जाबालिः, "अश्वगोभूमिकन्याश्च हत्वा चान्द्रायणं चरेत् । अपहत्य पशून चुद्रान् प्रजापत्यं समाचरेत् ॥ गुड़कार्पासधान्यानि सर्पिलवणमेवच । पक्कानमौषधं तैलं शय्यां वास उपानहौ । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy