________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२९
पराशरमाधवः।
[१२ प.।
यत्तु जावालिनोक्रम्,
"तिनधान्यान्नवस्त्राणां शय्यानामामिषस्य च ।
संवत्सरार्द्धं कुर्बोत व्रतमेतत्समाहितः” इति ॥ नदेतदकामकृतविषयम्। अल्पत्वात् । भक्षस्य तु मकड़ोजनपाप्तिकस्यापहारे पैठौनमिराह । “भक्ष्यभोज्यानम्योदरपूरणमात्रहरणे त्रिरात्रं पञ्चगव्याहारः"-इति । यानि तु मनूनेषु विषयेषु अतान्तराण्यन्यैर्मुनिभिर्शितानि, तेषु तेषु यानि ममानि, न तत्र विवादः । न्यूनानामकामकारविषयत्वं, अधिकानान्तु कामकृताभ्यासविषयत्वमिति विवेकः । तत्र वचनानि । “द्रव्यानामरूपमाराणां सान्तपनम् । भक्ष्यभोज्ययानाय्याऽऽसनमूलपुष्यफलानां हरणे पञ्चगव्यपानम् । बणकाष्ठद्रुमशुष्कानगुड़वस्त्रचर्मामिषाणां त्रिरात्रभुपवमेत् । मणिमुक्काप्रवालानां तावरजताय:कांस्यानां द्वादशाहं कणामनौयात्। कार्पासकौटजोर्णाद्यपहरणे त्रिरात्रं पयमा वर्तत । द्विगफैकशफहरणे त्रिरात्रमुपवसेत् । पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिनमुपवसेत्"।
"दत्वैवापहतं द्रव्यं धनिकस्थाभ्युपायतः । प्रायश्चित्तं ततः कुर्यात् कल्मषस्थापनुत्तये"-इति । जाबालिः,
"अश्वगोभूमिकन्याश्च हत्वा चान्द्रायणं चरेत् । अपहत्य पशून चुद्रान् प्रजापत्यं समाचरेत् ॥ गुड़कार्पासधान्यानि सर्पिलवणमेवच । पक्कानमौषधं तैलं शय्यां वास उपानहौ ।
For Private And Personal Use Only