SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । एतच्चौपासनानिविषयम् । दारत्यागे मातातप श्राह । “कौमारदारत्यागौ मासं पयोभक्षः शुद्ध्यति" इति। प्रभोज्याभक्ष्यभक्षणप्रायश्चित्तं त्वेकादशाध्याये प्रपञ्चितम् । , परखहरणे मनुराह, "धान्यानधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । मजातोयग्टहादेव कृच्छ्राब्देन विशयति ॥ मनुष्याणान्नु हरणे स्त्रोणं क्षेत्रग्टहस्य च । कूपवापोजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामल्पमाराणां स्तेयं कृत्वाऽन्यवेश्मनः । चरेत् मान्तपनं कृच्छं तबियर्यात्यात्मशद्धये ॥ भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ हणकाष्ठद्रुमाणाञ्च शकान्नस्य गुडस्य च । चेलचर्मामिषाणाञ्च चिरात्रं स्यादभोजनम् । मणिमुकाप्रवालानां ताम्रस्य रजतस्य च ॥ अयःकांश्योपलानाञ्च दादशाहं कणानता । कामिकौटजोर्णानां द्विशफैकशफस्य च ॥ पचिगन्धौषधीनाञ्च रज्वाश्चैव अहं पयः” इति । एतेषां विषयाणां मध्ये धान्यस्य परिमाणविशेषेण व्रतविशेषः स्मत्यन्तरेऽभिहितः, "धान्यं दशभ्यः कुम्भन्यो हरतोऽभ्यधिक बधः" इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy