________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०
प्रायश्चित्तकाण्डम् ।
एतच्चौपासनानिविषयम् ।
दारत्यागे मातातप श्राह । “कौमारदारत्यागौ मासं पयोभक्षः शुद्ध्यति" इति।
प्रभोज्याभक्ष्यभक्षणप्रायश्चित्तं त्वेकादशाध्याये प्रपञ्चितम् । , परखहरणे मनुराह,
"धान्यानधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । मजातोयग्टहादेव कृच्छ्राब्देन विशयति ॥ मनुष्याणान्नु हरणे स्त्रोणं क्षेत्रग्टहस्य च । कूपवापोजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामल्पमाराणां स्तेयं कृत्वाऽन्यवेश्मनः । चरेत् मान्तपनं कृच्छं तबियर्यात्यात्मशद्धये ॥ भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ हणकाष्ठद्रुमाणाञ्च शकान्नस्य गुडस्य च । चेलचर्मामिषाणाञ्च चिरात्रं स्यादभोजनम् । मणिमुकाप्रवालानां ताम्रस्य रजतस्य च ॥ अयःकांश्योपलानाञ्च दादशाहं कणानता । कामिकौटजोर्णानां द्विशफैकशफस्य च ॥
पचिगन्धौषधीनाञ्च रज्वाश्चैव अहं पयः” इति । एतेषां विषयाणां मध्ये धान्यस्य परिमाणविशेषेण व्रतविशेषः स्मत्यन्तरेऽभिहितः,
"धान्यं दशभ्यः कुम्भन्यो हरतोऽभ्यधिक बधः" इति ।
For Private And Personal Use Only