SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः। [४ स. अत्र द्वादशानां पुत्राणां यानि लक्षणनि मनुना दर्शितानि, तानि माण्युपलक्षयितुं दत्तस्य लक्षणमाह, दद्यान्माता पिता वाऽपि स पुत्रोदत्तकाभवेत् ॥२२॥ अत्र दाने भदृशं प्रौतिसंयुक्रमद्भिरापदौति विशेषणचतुष्टयं द्रष्टव्यम् । प्रमकानुप्रसनं परिसमाय्य प्रकृतमेव प्रायश्चित्तमनुसरति परिवित्तिरित्यादिलोकद्वयेन, परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दायाजकपञ्चमाः ॥२३॥ हौ कृच्छ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्रएवच । कृच्छातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत् ॥२४॥ यत्र ज्येष्ठो नोदहति कनिष्ठश्चोदहति, तत्र ज्येष्ठः परिवित्तिरित्युच्यते। कनिष्ठ: परिवेत्ता, यया कन्यया कनिष्ठः परिविद्यते भा परिवेदनौ, तस्याः पित्रादिर्दाता, याजकोविवाहहोमस्य कारयिता। तएते पञ्च नरकं यान्ति । तथाच हारीतः । “ज्येष्ठेऽनिविष्टे कनौयान्निविशन्* परिवेत्ता भवति, परिवित्तिज्येष्ठः, परिवेदनौ कन्या, परिदायौ दाता, परियष्टा याजकन्ते मधे पतिताः"--इति। तत्र परिवित्तेवौ कृच्छौ प्रायश्चित्तं, कन्यायाएकः कृच्छ्रः, दातुः कृच्छ्रातिकृच्छ्रः । तस्य लक्षणं याज्ञवल्क्याह, ' व्यजित कनीयानुह इति यदा तदा कनीयान,- इति म । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy