________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाखम् ।
उत्पादयेत् पुनर्भूत्वा म पौनर्भवउयते । मातापिटविहीनीयस्यको वा स्यादकारणात् ॥ आत्मानं स्पर्मयेद्यस्मै स्वयंहत्तस्तु स स्मृतः । यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् ॥
स पारयन्नेव भवस्तस्मात् पारशवः स्मृतः" इति ॥ याज्ञवल्क्येनापि,
"औरसः पुत्रिकापुत्रः क्षेत्रजो गूढजस्तथा । कानौनः पञ्चमः प्रोक्तः षष्टः पौनर्भव: स्मृतः ॥ दत्तः क्रोतः कृत्रिमश्च स्वयंदत्तइतौरितः । महोढ़जोऽपविद्धश्च पुत्रादादश कौर्तिताः ॥
आरमोधर्मपत्नौजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रमातस्तु सगोत्रणेतरेशा वा ॥ ग्टहे प्रच्छन्नउत्पनो गूढजस्तु सुतः स्मृतः । कानौन: कन्यकाजातोमातामहसुतोमतः ॥ अक्षतायां चतायां वा जातः पौनर्भवः स्मतः । दद्यान्माता पिता वा यं स पुत्रोदत्तकोभवेत् ॥ कौतश्च ताभ्यां विज्ञौतः कचिमः स्यात् स्वयं कृतः । दत्तात्मा तु स्वयंदत्तोगर्भ वित्रः महोड़ः । उत्सृष्टोस्टह्यते यस्त मोऽपविद्धो भवेत् सुतः । पिण्डदोऽभइरश्चैषां पूर्वाभावे परः परः ।
सजातीयेस्वयं प्रोकस्तनयेधु मया विधि"--इति । । यात्रवक्कोनापि, इत्यारभ्य एतदन्तीग्रन्थोनास्ति वङ्गीययुलकेषु ।
For Private And Personal Use Only