SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। खे नेचे संस्कृतायान्तु स्वयमुत्पादितश्च यः । तमौरसं विजानीयात् पुत्रं प्रथमकल्पितम् ॥ यस्तल्पजः प्रमौतस्य क्लौवस्य पतितस्य वा। खधर्माण नियुकायां स पुत्रः क्षेत्रजः स्मृतः । माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रौतिसंयुक्तं स ज्ञेयोदत्रिमः सुतः ॥ मदृशन्तु प्रकुर्यादा गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः । उत्पद्यते रहे यस्य न च ज्ञायेत कस्य मः । स रहे गूढउत्पवस्तस्य स्थाद्यस्य तल्पजः । मातापितभ्यामुत्सृष्टं तयोरन्यतरेण वा । यं पुत्रं परिग्टलीयादपविद्धः स उच्यते ॥ पिटवेश्मनि कन्या तु यं पुत्रं जनयेट्रहः । तं कानीनं विजानीयाद्दोदः कन्यासमुद्भवम् ॥ था गर्भिणी मंस्कियते ज्ञाताज्ञानतया मनो। वोढ़ः स गीभवति सहोद्दति चोच्यते ॥ कोणयाद्यस्त्वपत्यार्थ मातापित्रोर्यमन्तिकात् । म क्रौतकः सुतस्तस्य मदृशोऽसदृशोऽपिवा। या पत्या वा पविरत्यक्ता विधवा वा स्वयेच्छया ॥ ' स्वयमुत्यादयद्धि यम्, इति मु. । । ज्ञाताज्ञावाऽपि वा,---इति मु० । । विधवा चेच्छया पुनः, इति प्रा. स. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy