SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२२ www. kobatirth.org पराशर माधवः । * कूपादुत्क्रमणे चैव भग्नो वा ग्रौवपादयोः । सण्व म्रियते तच चौन् पादांस्तु समाचरेत् ॥३८॥ इति ॥ उत्सृटवृषभयज्ञे,—इति मु० । + तत्रावित्वरया वा पततः - इति मु० । + वक्षो, - इति मु० । उद्वृषभयज्ञे* (१) हि बलीवर्द्धमाराध्य धावयन्ति । तत्रातित्वरया केनचिदुपघातेन ? कर्णे वा धावतः कदाचित् कच्चो । भिद्यते । हृदये वा भेदो भवति । कूपसङ्कटं नाम, सङ्कीर्णटणत्वं जलपूर्णत्वं च (२) 1 तत्र वा मनो भवति । तादृशे कूपे पतितस्य कथञ्चिदुत्क्रमणे ग्रीवादिर्भग्नो भवति । तेनैव च निमित्तेन यदि म्रियेत, तदा पादत्रयकृच्छ्रमाचरेत् । श्रवारितः, -इति वा पाठ: (९) । तस्मिन् पचे, चारणार्थं प्रेषयता पुरुषेण संभावितप्रमादस्खलेभ्यो (४) निवारणीयत्वात् अनिवारणे यथोक्तं प्रायश्चित्तमिति व्याख्येयम् । 1 यत्र तृषार्त्ता गावः स्वयमेवागाधकूपादिषु॥ प्रविश्य विपद्यन्ते Acharya Shri Kailassagarsuri Gyanmandir केनचिदुपसाधनेन, इति मु० । || स्वयमेव प्रौढ़कूपादिषु, – इति मु० । [६] प० । For Private And Personal Use Only (१) उद्दृषभयज्ञोनाम याचारप्राप्तो धम्मानुष्ठानविशेष उदीच्यैः क्रियते । व्यक्तमिदं मीमांसादर्शनस्य प्रथमाध्यायढतीयपादगते अष्टमाधिकरु शावरभाष्यादौ । () य कूपे बहूनि यानि सङ्कीर्णानि विद्यन्ते इत्यर्थः । तथाच सङ्कीर्णो जलपूर्ण कूपः कुपसङ्कटप देनाभिप्रेयते । (श आराधितन्तु -- इत्यच यदारितस्तु - इति पाठान्तरमित्रर्थः । (७) सम्भावितः प्रमादो येषु तथाविधेन्वा स्यलेभ्य इत्यर्थः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy