________________
Shri Mahavir Jain Aradhana Kendra
२२२
www. kobatirth.org
पराशर माधवः ।
*
कूपादुत्क्रमणे चैव भग्नो वा ग्रौवपादयोः । सण्व म्रियते तच चौन् पादांस्तु समाचरेत् ॥३८॥ इति ॥
उत्सृटवृषभयज्ञे,—इति मु० ।
+ तत्रावित्वरया वा पततः - इति मु० ।
+ वक्षो, - इति मु० ।
उद्वृषभयज्ञे* (१) हि बलीवर्द्धमाराध्य
धावयन्ति । तत्रातित्वरया केनचिदुपघातेन ? कर्णे वा
धावतः कदाचित् कच्चो । भिद्यते । हृदये वा भेदो भवति । कूपसङ्कटं नाम, सङ्कीर्णटणत्वं जलपूर्णत्वं च (२) 1 तत्र वा मनो भवति । तादृशे कूपे पतितस्य कथञ्चिदुत्क्रमणे ग्रीवादिर्भग्नो भवति । तेनैव च निमित्तेन यदि म्रियेत, तदा पादत्रयकृच्छ्रमाचरेत् । श्रवारितः, -इति वा पाठ: (९) । तस्मिन् पचे, चारणार्थं प्रेषयता पुरुषेण संभावितप्रमादस्खलेभ्यो (४) निवारणीयत्वात् अनिवारणे यथोक्तं प्रायश्चित्तमिति व्याख्येयम् ।
1
यत्र तृषार्त्ता गावः स्वयमेवागाधकूपादिषु॥ प्रविश्य विपद्यन्ते
Acharya Shri Kailassagarsuri Gyanmandir
केनचिदुपसाधनेन, इति मु० ।
|| स्वयमेव प्रौढ़कूपादिषु, – इति मु० ।
[६] प० ।
For Private And Personal Use Only
(१) उद्दृषभयज्ञोनाम याचारप्राप्तो धम्मानुष्ठानविशेष उदीच्यैः क्रियते । व्यक्तमिदं मीमांसादर्शनस्य प्रथमाध्यायढतीयपादगते अष्टमाधिकरु शावरभाष्यादौ ।
() य कूपे बहूनि यानि सङ्कीर्णानि विद्यन्ते इत्यर्थः । तथाच सङ्कीर्णो जलपूर्ण कूपः कुपसङ्कटप देनाभिप्रेयते ।
(श आराधितन्तु -- इत्यच यदारितस्तु - इति पाठान्तरमित्रर्थः । (७) सम्भावितः प्रमादो येषु तथाविधेन्वा स्यलेभ्य इत्यर्थः ।