SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५०] प्रायश्चित्तकाण्डम् । २२१ यदि तब भवेत् काष्ठं प्रायश्चित्तं कथं भवेत् । जपित्वा पावनी देवी मुच्यते तत्र किल्विषात्॥३५॥इति॥ गलगते भाशे दह्यमाने यदि कुशमूलादिरूपं किञ्चित् काष्ठं तस्मिन् पाशेऽवतिष्ठेत्, तदा तदुल्गुकसंस्पर्शादोषद्दाहो भवेत् । तत्र गायत्रौजपेनैव शुद्धिः । पावमानौयमिति पाठे, पवमानसूतं जपिवेति व्याख्येयम् । __ यस्मिन् देशे मरणान्तिकः प्रमादः सम्भावितः, तत्र गावोन प्रेषणीयाः । यदि बुद्धिमान्द्यात् प्रेषयेत्, तदा तत्र मरणे प्रायश्चित्तं चरणोयमित्याह,प्रेरयन् कुपवापौषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रौणंस्तथा प्राप्नोति गोवधम्॥३६॥ इति॥ यस्मिन् चारणप्रदेशे जीर्णकूपवायादयो विद्यन्ते, तत्र चारण) प्रेषितो यदि मियते ; तथा, यत्र प्रौढ़ा वृक्षाग्छिद्यन्ते, तत्र प्रेषितः प्रौढ़शाखापातेन मरणं प्राप्नोति ; गोमांसभक्षणो नेच्छा गवाशनाः, तेषु विक्रौता गौस्तैार्य्यते। अतस्तेषु त्रिवपि स्थानेषु प्रेरकोगोवतं चरेत् । उदषभयज्ञादावुपघातो पादत्रयं प्रायश्चित्तमाह,पाराधितस्तु यः कश्चित् भिन्नकक्षो यदा भवेत् । श्रवणं हृदयं भिन्न मनो वा कूपसकटे ॥३७॥ * प्राजापत्यं,-इति मु.। + उत्ष मय ज्ञादावुपधाते, इति मु.। + भिन्नवक्षा,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy