________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०]
प्रायश्चित्तकाण्डम् ।
२२१
यदि तब भवेत् काष्ठं प्रायश्चित्तं कथं भवेत् । जपित्वा पावनी देवी मुच्यते तत्र किल्विषात्॥३५॥इति॥
गलगते भाशे दह्यमाने यदि कुशमूलादिरूपं किञ्चित् काष्ठं तस्मिन् पाशेऽवतिष्ठेत्, तदा तदुल्गुकसंस्पर्शादोषद्दाहो भवेत् । तत्र गायत्रौजपेनैव शुद्धिः । पावमानौयमिति पाठे, पवमानसूतं जपिवेति व्याख्येयम् । __ यस्मिन् देशे मरणान्तिकः प्रमादः सम्भावितः, तत्र गावोन प्रेषणीयाः । यदि बुद्धिमान्द्यात् प्रेषयेत्, तदा तत्र मरणे प्रायश्चित्तं चरणोयमित्याह,प्रेरयन् कुपवापौषु वृक्षच्छेदेषु पातयन् । गवाशनेषु विक्रौणंस्तथा प्राप्नोति गोवधम्॥३६॥ इति॥
यस्मिन् चारणप्रदेशे जीर्णकूपवायादयो विद्यन्ते, तत्र चारण) प्रेषितो यदि मियते ; तथा, यत्र प्रौढ़ा वृक्षाग्छिद्यन्ते, तत्र प्रेषितः प्रौढ़शाखापातेन मरणं प्राप्नोति ; गोमांसभक्षणो नेच्छा गवाशनाः, तेषु विक्रौता गौस्तैार्य्यते। अतस्तेषु त्रिवपि स्थानेषु प्रेरकोगोवतं चरेत् ।
उदषभयज्ञादावुपघातो पादत्रयं प्रायश्चित्तमाह,पाराधितस्तु यः कश्चित् भिन्नकक्षो यदा भवेत् । श्रवणं हृदयं भिन्न मनो वा कूपसकटे ॥३७॥ * प्राजापत्यं,-इति मु.। + उत्ष मय ज्ञादावुपधाते, इति मु.। + भिन्नवक्षा,-इति मु.।
For Private And Personal Use Only