________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
एतैरनड्वान् न हि बन्धनोयो
बध्वाऽपि तिष्ठेत् परशं ग्टहीत्त्वा"-दूति ॥ फालकं कार्पासजन्यम् ।
उपादेयान् रज्जुविशेषानाह,कुशैः काशैश्च बनीयाह्रोपy दक्षिणामुखम् ॥ इति ॥
यथा पाशा अनुपद्रवकारिणे विवक्षिताः, तथा स्थानमपि निनोवतादिदोषरहितं(१) विवक्षितम् । तथाच व्यामः,___कुणैः काशैश्च बध्नीयात् स्थाने दोषविवर्जिते" इति ।
ननु नारिकेलादिपाशानामुपद्रवकारित्वसम्भावनया प्रतिषेधः कृतः, स च दोषः कुशादिपाशेष्वपि ममानः, तेषां सहसा बोटनेऽपि ग्टहदाहादौ पलायमानानाङ्गवाङ्गलगतपाषु लग्नेनानिनोपद्रवसम्भवादित्यत आह,पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ॥३४॥इति ॥
कुशादिमयपाशानां मौनं भस्मीभावात् मकृत् सन्तापमात्र सम्पद्यते, न तु प्राणन्तिक उपद्रवः । अतोन तत्र प्रत्यवायः ।
तत्रापि केनचित् प्रकारेणोपद्रवसम्भावनामुद्भाव्य तत्रोचितं प्रायश्चित्तमाह,
* सम्भावनासद्भावात्, इति शा० स० । मम तु, सम्भावनासद्भावे,इति पाठः प्रतिभाति ।
(१) निनोनतेति भावप्रधानोऽयं निर्देशः । निनोन्नतत्वादिदोषरहित.
मित्यर्थः ।
For Private And Personal Use Only