SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। एतैरनड्वान् न हि बन्धनोयो बध्वाऽपि तिष्ठेत् परशं ग्टहीत्त्वा"-दूति ॥ फालकं कार्पासजन्यम् । उपादेयान् रज्जुविशेषानाह,कुशैः काशैश्च बनीयाह्रोपy दक्षिणामुखम् ॥ इति ॥ यथा पाशा अनुपद्रवकारिणे विवक्षिताः, तथा स्थानमपि निनोवतादिदोषरहितं(१) विवक्षितम् । तथाच व्यामः,___कुणैः काशैश्च बध्नीयात् स्थाने दोषविवर्जिते" इति । ननु नारिकेलादिपाशानामुपद्रवकारित्वसम्भावनया प्रतिषेधः कृतः, स च दोषः कुशादिपाशेष्वपि ममानः, तेषां सहसा बोटनेऽपि ग्टहदाहादौ पलायमानानाङ्गवाङ्गलगतपाषु लग्नेनानिनोपद्रवसम्भवादित्यत आह,पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ॥३४॥इति ॥ कुशादिमयपाशानां मौनं भस्मीभावात् मकृत् सन्तापमात्र सम्पद्यते, न तु प्राणन्तिक उपद्रवः । अतोन तत्र प्रत्यवायः । तत्रापि केनचित् प्रकारेणोपद्रवसम्भावनामुद्भाव्य तत्रोचितं प्रायश्चित्तमाह, * सम्भावनासद्भावात्, इति शा० स० । मम तु, सम्भावनासद्भावे,इति पाठः प्रतिभाति । (१) निनोनतेति भावप्रधानोऽयं निर्देशः । निनोन्नतत्वादिदोषरहित. मित्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy