________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
परापारमाधवः।
"परपूळः स्त्रियस्त्वन्याः सप्त मोकायथाक्रमम् । पूनर्भस्त्रिविधास्ताा खेरिणौ च चतुर्विधा । कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता। पुन ः प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पत्रमाहसाऽन्यस्मै सा द्वितीया प्रकीर्त्तिता ॥ असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते। सवर्णय सपिण्डाय मा हतीया प्रकीर्तिता ॥ स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति । कामात्ममाश्रयेदन्यं प्रथमा खैरिणौ तु सा ॥ कौमारं पतिमुत्सृज्य वन्यं पुरुषमाश्रिता । पुनः पत्युर्टहं यायात् मा द्वितीया प्रकीर्तिता। मृते भर्तरि त प्राप्तान् देवरादौनपास्य या । उपगच्छेत्परं कामात् मा हतीया प्रकीर्तिता ॥ प्राप्तादेशा धनकौता क्षुत्पिपासाऽऽतरा च या । तवाहमित्युपगता मा चतुर्थी प्रकीर्तिता ॥ अन्तिमा खैरिणोणं या प्रथमा च पुनर्भुवाम् ।
मृणं तयोः पतिकृतं दद्याद्यस्ते उपामितः" इति । यत्तु तेनैवोक्तम्,
“या तु लब्धधनैव स्त्री मापत्या वाऽन्यमाश्रयेत् ।
मोऽस्थादद्यादृणं भर्तुरुत्सृजेद्दा तथैव ताम्" इति । तदाश्रितभ्रात्रादिविषयम् । अतएव कात्यायनः,
For Private And Personal Use Only