________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारवाहम् ।
२०१
दाप्यः । तदभावे अनन्याश्रितद्रव्यः पुत्र कर्ण दाथः । पुषहीनस्य कक्थिनः काणं दायाः । एतेषां समवाये पाठक्रमादेव दायः ।
नन्वेतेषां समवाय एकदाऽनुपपन्नः । पुचे सत्यन्यस्य काश्यग्राहित्वासम्भवात् । न च पुचे सत्यपि पिलभावोः सक्थहारित्वमिति वाच्यम्।
"न भ्रातरो न पितरः पुत्रे तदृक्थहारिणः ।
यतो काक्थहरा एते पुत्रहीनस्य क्थिनः" इति पुत्रे मति ऋक्यग्राहित्वस्यास्मतत्वात् । योषिदाहित्वमपि न' सम्भवति, ___ "म द्वितीयश्च साध्वीनां कचिङ्गोपदिश्यते"-इति
तेनेवोकत्वात् । पुषोऽनन्याश्रितद्रव्यः, इत्येतदप्यमर्थकम् । - क्थग्राही ऋणं दाप्यः, इत्यनेनेकार्थत्वात् । पुत्रहीनस्य सक्थिनः,इत्येतदपि। पुचस्य पाक्थग्राहिणएव ऋणापाकरणधिकारस्य सक्थग्राही सणं दाप्य इत्युकात्वात्, इति ।
तदेतदमङ्गतम्। मत्खपि क्लोवादिषु पुत्रेवन्यायवर्तिषु वा मवर्णपुत्रेषु पिढ्ष्यादीनां सक्थयाहित्वसम्भवात् । क्लीवादीनां सक्थग्राहित्वाभावं मनुराह,
"अनंशी क्लौवपतितौ जात्यन्धवधिरौ तथा ।
उन्मत्तजड़मूकाच ये च केविपिरिन्द्रियाः" इति । सवर्णपुचस्यान्यायत्तस्य सस्थायोग्यतां गौतम पार । "तथा मवर्णापुत्रोऽप्यन्यायवृत्तो न लभेतैकेषाम्" इति । अतः पुत्र सत्यपि अस्थयाही अन्यः सम्भवति । योषित्याही शास्वनिषिद्धोऽप्यतिकातनिषेधः सम्भवत्येव । तदाह भारदः,
26
For Private And Personal Use Only