SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारवाहम् । २०१ दाप्यः । तदभावे अनन्याश्रितद्रव्यः पुत्र कर्ण दाथः । पुषहीनस्य कक्थिनः काणं दायाः । एतेषां समवाये पाठक्रमादेव दायः । नन्वेतेषां समवाय एकदाऽनुपपन्नः । पुचे सत्यन्यस्य काश्यग्राहित्वासम्भवात् । न च पुचे सत्यपि पिलभावोः सक्थहारित्वमिति वाच्यम्। "न भ्रातरो न पितरः पुत्रे तदृक्थहारिणः । यतो काक्थहरा एते पुत्रहीनस्य क्थिनः" इति पुत्रे मति ऋक्यग्राहित्वस्यास्मतत्वात् । योषिदाहित्वमपि न' सम्भवति, ___ "म द्वितीयश्च साध्वीनां कचिङ्गोपदिश्यते"-इति तेनेवोकत्वात् । पुषोऽनन्याश्रितद्रव्यः, इत्येतदप्यमर्थकम् । - क्थग्राही ऋणं दाप्यः, इत्यनेनेकार्थत्वात् । पुत्रहीनस्य सक्थिनः,इत्येतदपि। पुचस्य पाक्थग्राहिणएव ऋणापाकरणधिकारस्य सक्थग्राही सणं दाप्य इत्युकात्वात्, इति । तदेतदमङ्गतम्। मत्खपि क्लोवादिषु पुत्रेवन्यायवर्तिषु वा मवर्णपुत्रेषु पिढ्ष्यादीनां सक्थयाहित्वसम्भवात् । क्लीवादीनां सक्थग्राहित्वाभावं मनुराह, "अनंशी क्लौवपतितौ जात्यन्धवधिरौ तथा । उन्मत्तजड़मूकाच ये च केविपिरिन्द्रियाः" इति । सवर्णपुचस्यान्यायत्तस्य सस्थायोग्यतां गौतम पार । "तथा मवर्णापुत्रोऽप्यन्यायवृत्तो न लभेतैकेषाम्" इति । अतः पुत्र सत्यपि अस्थयाही अन्यः सम्भवति । योषित्याही शास्वनिषिद्धोऽप्यतिकातनिषेधः सम्भवत्येव । तदाह भारदः, 26 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy