________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् |
*
"बालपुत्राऽधिकार्था वा भ्रातरं याऽन्यमाश्रिता । श्रितस्तदृणं दद्याद्दालपुत्राविधिः स्मृतः” - इति । यदपि नारदेनोक्रम्, -
Acharya Shri Kailassagarsuri Gyanmandir
“अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते मैव चास्य धनं स्मृतम्” – इति । तत्, धनभागिनोः पुत्रयोषिद्वाहयोरभावे यः कोऽपि तदुपभोका म ऋणं दद्यादित्येवं प्रतिपादनार्थम् । यदा, पुत्रहौनस्य ऋक्थिन इत्यनेन पुत्राभावे योषिकाही दाप्य इत्युच्यते । ऋक्थ - शब्देन चैव चास्य धनं स्मृतमिति योषितो विवचितत्वात् । श्रयमभिप्रायः । स्वैरिणौनामन्तिमायाः पुनर्भुवां प्रथमायाश्च स्वप्रधनायाः मापत्यस्त्रियाश्च ग्राहिणः श्रभावे पुत्रोदाप्यः, पुत्राभावे धनं निरपत्ययोfषाही दाप्य इति । श्रतएव नारदः, -
“धनस्त्रौहारिपुत्राणाम्मृणभाग्यो धनं हरेत् ।
पुत्रो धनस्त्रीधनिनोः स्त्रौहारी धनिपुत्रयोः” - इति । धनस्त्रीहारिपुत्राणां समवाये धनहारी ऋणं दद्यात् । धनहारिणः स्वोहारिणश्चाभावे पुत्रएव दद्यात् । धनपुत्र हौनस्य कटक्थिनदत्यनेन पुत्रहीनस्योत्तमर्णस्य यो ऋक्यौ, तस्य धनस्त्रौहारिपुत्रऋणं दाप्य इत्युच्यते । तथाच नारदः, -
"ब्राह्मणस्य तु यद्देयं मान्वयस्य न चास्ति चेत् निर्वपेत् तत्मकुन्येषु तदभावेऽस्य बन्धुषु ॥
भर्त्तारं - इति श० ।
For Private And Personal Use Only
२०३