SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् | * "बालपुत्राऽधिकार्था वा भ्रातरं याऽन्यमाश्रिता । श्रितस्तदृणं दद्याद्दालपुत्राविधिः स्मृतः” - इति । यदपि नारदेनोक्रम्, - Acharya Shri Kailassagarsuri Gyanmandir “अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं वोढुः स भजते मैव चास्य धनं स्मृतम्” – इति । तत्, धनभागिनोः पुत्रयोषिद्वाहयोरभावे यः कोऽपि तदुपभोका म ऋणं दद्यादित्येवं प्रतिपादनार्थम् । यदा, पुत्रहौनस्य ऋक्थिन इत्यनेन पुत्राभावे योषिकाही दाप्य इत्युच्यते । ऋक्थ - शब्देन चैव चास्य धनं स्मृतमिति योषितो विवचितत्वात् । श्रयमभिप्रायः । स्वैरिणौनामन्तिमायाः पुनर्भुवां प्रथमायाश्च स्वप्रधनायाः मापत्यस्त्रियाश्च ग्राहिणः श्रभावे पुत्रोदाप्यः, पुत्राभावे धनं निरपत्ययोfषाही दाप्य इति । श्रतएव नारदः, - “धनस्त्रौहारिपुत्राणाम्मृणभाग्यो धनं हरेत् । पुत्रो धनस्त्रीधनिनोः स्त्रौहारी धनिपुत्रयोः” - इति । धनस्त्रीहारिपुत्राणां समवाये धनहारी ऋणं दद्यात् । धनहारिणः स्वोहारिणश्चाभावे पुत्रएव दद्यात् । धनपुत्र हौनस्य कटक्थिनदत्यनेन पुत्रहीनस्योत्तमर्णस्य यो ऋक्यौ, तस्य धनस्त्रौहारिपुत्रऋणं दाप्य इत्युच्यते । तथाच नारदः, - "ब्राह्मणस्य तु यद्देयं मान्वयस्य न चास्ति चेत् निर्वपेत् तत्मकुन्येषु तदभावेऽस्य बन्धुषु ॥ भर्त्तारं - इति श० । For Private And Personal Use Only २०३
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy