SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ༢.ཝ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir यदा तु न सकुल्याः थुर्न च सम्बन्धिबान्धवाः । तदा दद्याद्द्विजेभ्यस्तु तेव्वसत्व निचिपेत् ” - इति ॥ इति ऋणादानप्रकरणम् । श्रथ निक्षेपास्यस्य द्वितौयपदस्य विधिरुच्यते । तच निचेषस्वरूपं नारद प्राह "स्वं द्रव्यं यत्र विखम्भा विचिपत्यविशङ्कितः । निच्छेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः " -- इति । उपनिधिन्यासौ मिलेपविशेषौ । तयोः स्वरूपमाह बृहस्पतिः:“श्रनाख्यातं व्यवहितमसङ्ख्यातमदर्शितम् । मुद्राङ्कितञ्च यद्दत्तन्तदौपनिधिकं स्मृतम् । राजचौरादिकभयाद् दायादानाश्च वचनात् । स्थाप्यतेऽन्यस्य यद्द्रव्यं न्यासः स परिकीर्त्तितः” इति । रूपमङ्ख्या विशेषमकथयित्वा समग्रमन्यहस्ते रचणार्थं यत् स्वाप्यते, तद्रव्यमौपनिधिकम् । निचेपणविधिमाह मनुः, - "कुलने वृत्तसम्पत्रे धर्मज्ञे सत्यवादिनि । महापचे धनिन्यार्थे निचेपं निचिपेदुधः" - इति । बृहस्पतिः, - "खानं गृहं स्थलचैव तदर्थं विविधान् गुणान् * । सत्यं शौचं बन्धुजनं परौक्ष्य स्थापयेविधिम्” - इति । तस्य निचेपस्य पुनर्वैविध्यमाह नारदः, - * स्थानं ग्टहं ग्टहस्थच्च तदलं विभवं गुणान्, -- इति पुस्तकान्तरे पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy