________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकादम्।
२
.
" पुनर्विविधः प्रोतः साधिमानितरलथा।
प्रतिदानं तथैवास्य प्रत्ययः स्थाद् विपर्यये" इति। वृहस्पतिरपि,
"मसाक्षिकं रहोदत्तं विविधं तदुदाहतम् । पुत्रवत् परिपाख्यं तदिनश्यत्यनवेक्षया ॥ स्थापितं येन विधिना येन यच्च विभावितम् ।
तथैव तच दातव्यमदेयं प्रत्यनन्तरे"-इति । स्थापतरस यस्थ स्थापितद्रव्ये खाम्यमस्ति, म रह प्रत्यनन्तरइत्युच्यते । मनुरपि,
“यो यथा निक्षिपद्धस्ते यमर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः" इति। दायो दानं स्थापनमिति यावत् । ग्रहो ग्रहणम् । पालयितः फसमार सहस्पतिः,
"ददतो यह्नवेत्युचं हेमरूप्याम्बरादिकम् ।
तत् सान् पासयतो न्यासं तथैव भरणागतम्" इति । भवकस्य च दोषस्तेनैव दर्मितः,
“भर्वद्रोहे यथा नार्याः पुंसः पुत्रमुपदधे।
दोषोभवेत्तथा न्यासे भवितोपेचिते नणम्” इति । दैवाघुपाते तु न दोष इत्याह रहस्पतिः,
"राजदैवोपघातेन यदि तमाशमानुयात् । पहीबद्रव्यमहितं तत्र दोषो न विद्यते"-इति ।
* यथाविधि,-इति पुस्तकाम्तरे पाठः ।
For Private And Personal Use Only