SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकादम्। २ . " पुनर्विविधः प्रोतः साधिमानितरलथा। प्रतिदानं तथैवास्य प्रत्ययः स्थाद् विपर्यये" इति। वृहस्पतिरपि, "मसाक्षिकं रहोदत्तं विविधं तदुदाहतम् । पुत्रवत् परिपाख्यं तदिनश्यत्यनवेक्षया ॥ स्थापितं येन विधिना येन यच्च विभावितम् । तथैव तच दातव्यमदेयं प्रत्यनन्तरे"-इति । स्थापतरस यस्थ स्थापितद्रव्ये खाम्यमस्ति, म रह प्रत्यनन्तरइत्युच्यते । मनुरपि, “यो यथा निक्षिपद्धस्ते यमर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः" इति। दायो दानं स्थापनमिति यावत् । ग्रहो ग्रहणम् । पालयितः फसमार सहस्पतिः, "ददतो यह्नवेत्युचं हेमरूप्याम्बरादिकम् । तत् सान् पासयतो न्यासं तथैव भरणागतम्" इति । भवकस्य च दोषस्तेनैव दर्मितः, “भर्वद्रोहे यथा नार्याः पुंसः पुत्रमुपदधे। दोषोभवेत्तथा न्यासे भवितोपेचिते नणम्” इति । दैवाघुपाते तु न दोष इत्याह रहस्पतिः, "राजदैवोपघातेन यदि तमाशमानुयात् । पहीबद्रव्यमहितं तत्र दोषो न विद्यते"-इति । * यथाविधि,-इति पुस्तकाम्तरे पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy