SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ पराशरमाधवः। ग्रहीतुरितिशेषः । राजशब्देनासमाधेयनिमित्तमुपलक्ष्यते । अतएव कात्यायनः "अराजदैविकेनापि निचितं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते” इति । नारदः, "ग्रहीत: सह योऽर्थन नष्टो नष्टः स दायिनः । दैवराजकृते तदन्न चेत् तजिह्माकारितम्" इति । दैवग्रहणं तस्करोपलक्षणार्थम् । अतएव याज्ञवल्क्यः, “न दायोऽपहतं तत्तु राजदैविकतस्करैः” इति । मनुरपि, "चौरईतं जलेनोढ़मग्मिना दग्धमेवच । मदद्याद्यदि तस्मात्म न संहरति किञ्चन"-इति । यदि तस्माद्धनात् स्तोकमपि म ग्टहाति, तदा दद्यादित्यर्थः । तथाच सएव, "समुद्रे नाप्नुयात् किञ्चित् यदि तस्मान्न संहरेत्” इति । क्वचित् केनचित् हेतुना नष्टमपि ग्रहौता मूलदारेण न दाण्यइत्याह कात्यायनः, "ज्ञात्वा द्रव्यवियोगन्तु दाता यत्र विनिक्षिपेत् । सर्वापायविनाशेऽपि ग्रहौता नैव दाप्यते” इति । उपेक्षादिना नाशे तु वृहस्पतिराह, "भेदेनोपेक्षया न्यामं ग्टहीत्वा यदि नाशयेत् । न दद्याद्याच्यमानो वा दाप्यस्तं मोदयं भवेत्" इति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy