SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकादम्।। २०७ कात्यावनोऽपि, "न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम् । अज्ञानमाभितश्चैव येन दायः भएव तत्" इति । अत्र विशेषमाह व्यामः, "भजिते मोदयं दाप्यः समं दाप्य उपेक्षिते । किञ्चिदूनं प्रदाप्यः स्थाट्रव्यमज्ञाननाभितम्" इति । याचनामनतरं प्रदत्तस्य पश्चाद्देवराजोपघाते स्थापकाय मूलमाचं देयम् । तथाच व्यामः, "याचनानन्तरं नाणे दैवराजकृतेऽपि मः। यहौता प्रतिदाप्यः स्यात्" इति । मूलमात्रमिति भेषः । प्रत्यर्पणविलम्बमात्रापराधेन वृद्धिदानायोगात् । याचनानन्तरमदाने दण्डमाह नारदः, “याच्यमानस्त यो दातर्निक्षेपं न प्रयच्छति । दण्ड्यः स राज्ञा भवति नष्टे दाप्यश्च तत्समम्” इति । यः पुनः स्थापकाननुज्ञया निक्षेपं प्रभुत तस्य दण्डमाह मएव, “यत्रार्थं साधयेत्तेन निक्षेप्नुरननुजया। तत्रापि स भवेदण्ड्यस्तञ्च सोदयमावहेत्" इति । याज्ञवल्क्योऽपि, "आजीवन खेच्छया दण्ड्यो दाप्यस्तश्चापि मोदयम्" इति। रहस्पतिरपि, "न्यामद्रव्येण यः कश्चित् माधयेदात्मनः सुखम् । * साधयेत् कार्यमात्मनः,-इति का । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy