________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकादम्।।
२०७
कात्यावनोऽपि,
"न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम् ।
अज्ञानमाभितश्चैव येन दायः भएव तत्" इति । अत्र विशेषमाह व्यामः,
"भजिते मोदयं दाप्यः समं दाप्य उपेक्षिते ।
किञ्चिदूनं प्रदाप्यः स्थाट्रव्यमज्ञाननाभितम्" इति । याचनामनतरं प्रदत्तस्य पश्चाद्देवराजोपघाते स्थापकाय मूलमाचं देयम् । तथाच व्यामः,
"याचनानन्तरं नाणे दैवराजकृतेऽपि मः।
यहौता प्रतिदाप्यः स्यात्" इति । मूलमात्रमिति भेषः । प्रत्यर्पणविलम्बमात्रापराधेन वृद्धिदानायोगात् । याचनानन्तरमदाने दण्डमाह नारदः,
“याच्यमानस्त यो दातर्निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञा भवति नष्टे दाप्यश्च तत्समम्” इति । यः पुनः स्थापकाननुज्ञया निक्षेपं प्रभुत तस्य दण्डमाह मएव,
“यत्रार्थं साधयेत्तेन निक्षेप्नुरननुजया।
तत्रापि स भवेदण्ड्यस्तञ्च सोदयमावहेत्" इति । याज्ञवल्क्योऽपि,
"आजीवन खेच्छया दण्ड्यो दाप्यस्तश्चापि मोदयम्" इति। रहस्पतिरपि,
"न्यामद्रव्येण यः कश्चित् माधयेदात्मनः सुखम् । * साधयेत् कार्यमात्मनः,-इति का ।
For Private And Personal Use Only