SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५० प्रायश्चित्तकाण्डम् । प्रदर्शनार्थमेतत् तु मयोक्तं स्तेयकर्मणि ।। द्रव्यप्रकारा हि यथा तथैव प्राणि जायते”-इति॥ मार्कण्डेयपुराणे, "पुंसोऽपहर्ता नरकाद्विमुक्तो जायते कृमिः । धान्यं यवास्तिलान्माषान् कुलुत्थान् सर्षपान् चणान् ॥ सस्यान्यन्यानि वा हृत्वा मोहानन्तुरचेतनः । संजायते महावको मूषिको वज्रमन्निभः ॥ भोजनं चोरयित्वा तु मक्षिका जायते नरः । छत्वा दुग्धं तु मार्जारो जायते नरकाच्युतः ॥ तिलपिण्याकसभित्रमन्त्रं हत्वा तु मूषिकः । तं हत्वा तु नकुलः काको मुहरजामिषम् ॥ प्येनो मार्गामिषं हत्वा चौरौ लवणहारकः । चोरयित्वा पयश्चापि बलाका संप्रजायते ॥ यस्तु चोरयते तैलं तैलपायौ म जायते । मधु हत्वा नरोदंशो तं हृत्वा पिपीलिका ॥ चोरयित्वा तु निष्यावान् जायते गलगण्डकः । पासनं चोरयित्वा तु तित्तिरित्वमवाप्नयात् ॥ श्रयो हत्वा तु पापात्मा वायसः संप्रजायते । हते कास्ये च हारीतः कपोतो रौप्यके हते ॥ जीवंजीवकतां याति रक्तवस्वापहन्नरः । * शेषकम्मणि,-इति शा० । + वायसत्वं प्रपद्यते,-इति मु० । 65 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy