________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
परापारमाधवः ।
[१२ ब०।
चौरवामस्तु लवणं बलाकः शकुनिर्दधि ॥ । कौशेयं तित्तिरिर्हत्वा चौमं हत्वा तु दर्दरः । कार्पासं तान्तवं क्रौञ्चो गोधागां वाद्गुदोगुड़म् ॥ कुछुन्दरौ शुभान् गन्धान् पत्रं शाकन्तु वर्हिण: । श्वावित् कतान्नं विविधमकृतानन्तु शल्यकः ॥ वको भवति हत्वाऽग्निं ग्रहकारी एपस्करम् । रक्तानि हत्वा वामांसि जायते जीवजीवकः ।। वृकोमृगेभं व्याघ्रोऽश्वं फलपुष्यन्तु मर्कटः । स्त्रीमुक्षस्तोककोवारि यानान्युट्रः पशूनजः ॥ यदा तदा परद्रव्यमपहत्य बलान्नरः । अवश्यं याति तिर्यकं अग्ध्वा चैवाहुतं हविः ॥ स्त्रियोऽप्येतेन कल्पेन हत्वा दोषमावाप्नुयुः ।
एतेषामेव जननां भार्यात्वमुपयान्ति ताः" इति । याज्ञवल्क्यः,
"हौनजातौ प्रजायेत पररत्नापहारकः । पत्रशाकं शिखौ हत्वा गन्धान कुछुन्दरौं शुभान् ॥ मूषिको धान्यहारौ स्याद् यानमुष्टः फलं कपिः । जलं लवः पयः काको ग्रहकारी [पस्करम् ॥ मधु दंशः पलं ग्टनो गाङ्गोधाऽग्निं बकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चौरी लवणहारकः ॥
* पानान्यष्ट्रः,-इति शा० स. ।
For Private And Personal Use Only