SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ परापारमाधवः । [१२ ब०। चौरवामस्तु लवणं बलाकः शकुनिर्दधि ॥ । कौशेयं तित्तिरिर्हत्वा चौमं हत्वा तु दर्दरः । कार्पासं तान्तवं क्रौञ्चो गोधागां वाद्गुदोगुड़म् ॥ कुछुन्दरौ शुभान् गन्धान् पत्रं शाकन्तु वर्हिण: । श्वावित् कतान्नं विविधमकृतानन्तु शल्यकः ॥ वको भवति हत्वाऽग्निं ग्रहकारी एपस्करम् । रक्तानि हत्वा वामांसि जायते जीवजीवकः ।। वृकोमृगेभं व्याघ्रोऽश्वं फलपुष्यन्तु मर्कटः । स्त्रीमुक्षस्तोककोवारि यानान्युट्रः पशूनजः ॥ यदा तदा परद्रव्यमपहत्य बलान्नरः । अवश्यं याति तिर्यकं अग्ध्वा चैवाहुतं हविः ॥ स्त्रियोऽप्येतेन कल्पेन हत्वा दोषमावाप्नुयुः । एतेषामेव जननां भार्यात्वमुपयान्ति ताः" इति । याज्ञवल्क्यः, "हौनजातौ प्रजायेत पररत्नापहारकः । पत्रशाकं शिखौ हत्वा गन्धान कुछुन्दरौं शुभान् ॥ मूषिको धान्यहारौ स्याद् यानमुष्टः फलं कपिः । जलं लवः पयः काको ग्रहकारी [पस्करम् ॥ मधु दंशः पलं ग्टनो गाङ्गोधाऽग्निं बकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चौरी लवणहारकः ॥ * पानान्यष्ट्रः,-इति शा० स. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy