________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४
परापारमाधवः ।
[१२ घ।
छुकुन्दरौ शुभान् गन्धान् रमं हत्वा शो भवेत् ॥ घण्टः पलालहरणे काष्ठ हदणकोटकः । पुष्यापहद् दरिद्रश्च पङ्गुर्यानापहारकः ।। शाकहर्ता च हारौतस्तोयहर्ता च चातकः । . भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥
तृणगुलालतावनोत्वसारतरुतां गतः” इति ॥ गौतमः । “अन्तवागुल्वलोमुहुर्मुहुः संलगवाक् । जलोदरोदारत्यागौ। कूटमादौ श्लोपदौ उच्चनजङ्घाचरणः। विवाहविघ्नकर्ता छिन्नोष्ठः । अवगूरण: छिन्न हस्तः । माघ्नोऽन्धः । स्नुषागामी वातवृषण: । चतुष्पथे विषमूत्रविसर्जने मूत्रकृच्छौ। कन्यादूषकः पण्डः। पर्युषितभोजी कमिः । वालुमशकः। पित्रोर्विवदमानोऽपस्मारौ। न्यासापहार्य्यनपत्यः । रत्नापहार्यत्यन्तदरिद्रः। विद्याविक्रयौ पुरुषमृगः । वेदविक्रयो द्यौपौ। बडयाजको जललवः । अयाज्ययाजको वराहः । अनिमन्त्रितभोजौ वायसः । मृष्टैकभोजौ वानरः। यतस्ततोऽनन् मार्जारः। कक्षवनदाही खद्योतः। दारकाचार्यो मुखविगन्धः । अदत्तादायो बलौवर्द्धः। मत्सरी चमरः । अग्न्युत्मादौ मण्डलकुष्ठी। शूद्राचार्यः श्वपाकः । गोहर्ता सर्पः । स्खेहापहारी क्षयौ । अन्नापहार्यजीणे । ज्ञानापहारी मूकः ।
* सम्य, इति म पूा। + पलालहारेण,-इति शा।
एतचिहान्तर्गता अंशाः न सन्ति पा० पुस्तके । ६ भ्रम,इति शा।
For Private And Personal Use Only