________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ ५०]
प्रायश्चित्तकाण्डम् ।
जलापहारी मत्स्यः । चौरहारी वलाकः । परद्रव्यापहारी परप्रेव्यः'इति ।
शङ्खलिखितौ । “वेश्मापहारौ अद्रिसर्पः । जलापहारौ शिशुमारः। सस्थापहारी कपोतः । कयापहारौ वायसः । ताम्रापहारौ बलाकः । अपूपापहारौ प्रेतः । शास्त्रापहारौ जड़ः । छत्रापहारौ कारण्डः । गन्धापहारी पतङ्गः । ध्वजापहारौ ककलासः । शाकापहारौ पः। शय्याऽपहारौ शयनः। पुष्पापहारौ दुर्गन्धी फलापहार्यफलौ । दीपापहारौ कौशिकः । भूम्यपहारौ नकुलाहिविडालाखूनामन्यतमः" इति ।
“यदा तदाऽपि पारक्यं स्वयं वा यदि वा बहु ।
हत्वा वै योनिमाप्नोति तत्तभोगानुरूपतः" इति ॥ स्तयकर्म शेषफलानि । तत्र विष्णुधर्मोत्तरे,
“मणिमुक्काप्रवालानि रत्नानि विविधानि च । अपहत्य नरा राजन्, जायन्ते हेमकर्तृषु ॥ यदा तद्दा परद्रव्यमपहत्य बलान्नरः । प्राप्नोति भृगुशार्दूल, मानुष्ये भारवाहिताम् ॥ धान्यचौरोऽङ्गहीनः स्थादत्यन्तं मिश्रकोभवेत् । व्याधितश्चान्नहर्ता स्यान्मकोबागपहारकः ॥
• क्रव्यापहारी,-इति मु० ।
प्रास्त्रापहारी,-इति मु० । | कौदलः, इति मु। y फ लापहारी कपिः, - इति मु० ।
For Private And Personal Use Only