SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२० । वस्त्रापहारौ श्वित्रौ स्यात् पश्चाश्वापहारकः । अन्धो दौपापहारौ स्थात् काणो निर्वापको भवेत् ॥ दरिद्रः परवित्तनः उन्मत्तश्चाश्वहस्तिनः । परेव तथा ज्ञेयः सर्बयानापहारकः ॥ अन्धश्च जायते लोके गां हत्वा च नराधमः । वस्त्रभोज्यापहर्तारौ तथा ननबुभुक्षितौ । रत्नापहारी भवति तथा कुष्ठौ नराधमः" इति ॥ वायुपुराणे, "वातव्याधियतः स्तेयौ तथा कुष्ठौ नरो भवेत् । ब्राह्मणस्वर्णहारी च प्रमेही जायते नरः ॥ प्रविन्नपाणिपादः स्यादा हरेद्योरमादिकम् । अन्नचौरो भवेद्यस्तु सोऽकस्माज्जायते कृशः ॥ खरोपघाती वाक्यञ्च हत्वा मर्त्यः प्रजायते"-दति ॥ उमामहेश्वरसंवादे, "धान्यचौरस्तु होनाङ्गस्तणहर्ता तु वा पुनः । परद्रव्यापहारी च मृत्यानां वृत्तिजीवकः ॥ खलं क्षेत्रं ग्टहं वाऽपि परद्रव्यं हरन्ति ये । सुवर्णमणिमुक्रानि वस्त्राण्याभरणानि च ॥ पासनानि विचित्राणि धनधान्यमुपस्करम् । ये हरन्ति नरा नित्यं परद्रव्याणि मोहिताः ॥ इहलोकगतानाञ्च तेषामेष विधिः स्मृतः । ननादौनाः बुधर्ताश्च कुचला दुःखिताः सदा ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy