________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
परापारमाधवः ।
श्राभप्रणीतत्वेन वेदप्रामाण्य मिच्छन्ति ये पाशुपतादयः। बातगणशब्दयोरर्थः कात्यायनेन दर्शितः,
"नानायुधधरावाताः समवेतास्तु कौर्तिताः ।
कुलानान्तु समूहम्तु गण: स परिकीर्तितः" इति । पूगे बाते चान्योन्यमुत्सृज्य समरे न गन्तव्यमित्यादयः मन्ति समयाः। गणे तु पञ्चमेऽहनि पञ्चमे वाऽब्दे कर्णवेधः कर्त्तव्य इत्यादिसमयाः। दुर्गे धान्यादिकं ग्टहीत्वा अन्यत्र यास्थता न तद्विक्रेयमित्यान्ते समयः । जनपदे तु क्वचिदिक्रेतुर्हस्ते क्वचित् क्रेटहस्ते शुल्कयहणमित्यादिकोऽस्त्यनेकविधः समयः । तत्समयजातं यथा न भ्रम्यति न च व्यतिवर्तते, तथा राजा कुर्यादित्यर्थः । समुदाये तु पुरुषविषये विशेषमाह रहस्पतिः,
“कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् ।
विश्वास प्रथमं कृत्वा कुर्यु: काव्ण्यनन्तरम्" इति । मध्यस्यैः प्रतिभूभिः। कार्याणि समूहकार्याणि। कात्यायनोऽपि,
“ममूहानां तु यो धर्मः तेन धर्मण ते सदा ।
प्रकुर्यः मर्वकर्माणि स्वधर्मषु व्यवस्थिताः" इति । समूहकार्यकारिषु हेयोपादेयान्विभजति सहस्पतिः,
"विवेषिणो व्यहानिनः शालीनालमभौरवः । · सुद्धा लुब्धाश्च वालाश्च न कार्या: कार्यचिन्तकाः ॥
शुनयो वेदधर्मज्ञाः दक्षाः दान्ता: कुलोद्भवाः ।
सर्वकार्यप्रवीणाश कर्त्तव्यास्तु महत्तमाः" इति । ने च कियन्तः कर्तव्या दसपेशिते मएवाह,
For Private And Personal Use Only