SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० परापारमाधवः । श्राभप्रणीतत्वेन वेदप्रामाण्य मिच्छन्ति ये पाशुपतादयः। बातगणशब्दयोरर्थः कात्यायनेन दर्शितः, "नानायुधधरावाताः समवेतास्तु कौर्तिताः । कुलानान्तु समूहम्तु गण: स परिकीर्तितः" इति । पूगे बाते चान्योन्यमुत्सृज्य समरे न गन्तव्यमित्यादयः मन्ति समयाः। गणे तु पञ्चमेऽहनि पञ्चमे वाऽब्दे कर्णवेधः कर्त्तव्य इत्यादिसमयाः। दुर्गे धान्यादिकं ग्टहीत्वा अन्यत्र यास्थता न तद्विक्रेयमित्यान्ते समयः । जनपदे तु क्वचिदिक्रेतुर्हस्ते क्वचित् क्रेटहस्ते शुल्कयहणमित्यादिकोऽस्त्यनेकविधः समयः । तत्समयजातं यथा न भ्रम्यति न च व्यतिवर्तते, तथा राजा कुर्यादित्यर्थः । समुदाये तु पुरुषविषये विशेषमाह रहस्पतिः, “कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् । विश्वास प्रथमं कृत्वा कुर्यु: काव्ण्यनन्तरम्" इति । मध्यस्यैः प्रतिभूभिः। कार्याणि समूहकार्याणि। कात्यायनोऽपि, “ममूहानां तु यो धर्मः तेन धर्मण ते सदा । प्रकुर्यः मर्वकर्माणि स्वधर्मषु व्यवस्थिताः" इति । समूहकार्यकारिषु हेयोपादेयान्विभजति सहस्पतिः, "विवेषिणो व्यहानिनः शालीनालमभौरवः । · सुद्धा लुब्धाश्च वालाश्च न कार्या: कार्यचिन्तकाः ॥ शुनयो वेदधर्मज्ञाः दक्षाः दान्ता: कुलोद्भवाः । सर्वकार्यप्रवीणाश कर्त्तव्यास्तु महत्तमाः" इति । ने च कियन्तः कर्तव्या दसपेशिते मएवाह, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy