________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२५१
"दौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
यस्तन विपरीतः स्यात्म दाप्यः प्रथमं दमम्" इति । कात्यायनोऽपि,
“युक्रियुक्तञ्च यो हन्याद्यः कार्यानवकाशदः।
अयुक्तञ्चैव यो ब्रूयात्स दाप्यः पूर्वसाहमम्” इति । वृहस्पतिरपि,
“यस्तु साधारणं हिंस्थात् क्षिपेत् त्रैविद्यमेव वा ।
संविक्रियां विहन्याच्च स निवास्यस्ततः पुरात्" इति । महिनामप्यधर्मेण द्वेषादिना कार्यकरणे दण्डमाह मएव,
“बाधार्युर्यदैकस्य सम्भूताद्देषमंयुताः । राजा मर्वे ग्रहौतार्थाः शास्याश्चैवानुबन्धतः ॥ न यथा समयं जयुः स्वमार्ग स्थापयेच्च तान्'-दूति । यस्तु मुख्यः समूहद्रव्यादिकमपहरति, तस्य दण्डमाह याज्ञवल्क्यः ,
"गणद्रव्यं हरेद्यस्तु मंविदं लमयेनु यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्रादिप्रवासयेत्” इति। , मर्माहाटकादीनां पुरान्निर्वासनमेव दण्डमाह सहस्पतिः,
"अरुन्तुदः सूचकश्च भेदकृत्माहमी तथा । श्रेणी पूगनुपद्वेष्टा क्षिप्रं निर्वाग्यते तदा ॥ पुरश्रेणोगणाध्यक्षा: पुरदुर्गनिवामिनः । वाग्धिग्दमं परित्यागं प्रकुर्यः पापकारिण: !! तैः कृतं याखधर्माण निग्रहानुग्रहं नगाभ् ।
For Private And Personal Use Only