SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २५१ "दौ त्रयः पञ्च वा कार्याः समूहहितवादिनः । यस्तन विपरीतः स्यात्म दाप्यः प्रथमं दमम्" इति । कात्यायनोऽपि, “युक्रियुक्तञ्च यो हन्याद्यः कार्यानवकाशदः। अयुक्तञ्चैव यो ब्रूयात्स दाप्यः पूर्वसाहमम्” इति । वृहस्पतिरपि, “यस्तु साधारणं हिंस्थात् क्षिपेत् त्रैविद्यमेव वा । संविक्रियां विहन्याच्च स निवास्यस्ततः पुरात्" इति । महिनामप्यधर्मेण द्वेषादिना कार्यकरणे दण्डमाह मएव, “बाधार्युर्यदैकस्य सम्भूताद्देषमंयुताः । राजा मर्वे ग्रहौतार्थाः शास्याश्चैवानुबन्धतः ॥ न यथा समयं जयुः स्वमार्ग स्थापयेच्च तान्'-दूति । यस्तु मुख्यः समूहद्रव्यादिकमपहरति, तस्य दण्डमाह याज्ञवल्क्यः , "गणद्रव्यं हरेद्यस्तु मंविदं लमयेनु यः । सर्वस्वहरणं कृत्वा तं राष्ट्रादिप्रवासयेत्” इति। , मर्माहाटकादीनां पुरान्निर्वासनमेव दण्डमाह सहस्पतिः, "अरुन्तुदः सूचकश्च भेदकृत्माहमी तथा । श्रेणी पूगनुपद्वेष्टा क्षिप्रं निर्वाग्यते तदा ॥ पुरश्रेणोगणाध्यक्षा: पुरदुर्गनिवामिनः । वाग्धिग्दमं परित्यागं प्रकुर्यः पापकारिण: !! तैः कृतं याखधर्माण निग्रहानुग्रहं नगाभ् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy