________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
तद्दन रमादाय दिवं याति च मा बलात् । मा भर्टपरमा नित्यं वयमानाऽसरोगणैः ॥ कौड़ते पतिना मार्द्धं यावदिन्द्राश्चतुर्दश। ब्रह्मानो वा कृतघ्नो वा मित्रन्नो वा भवेत् पतिः।
पुनात्यविधवा नारौ तमादाय मृता तु या"-दति । इदञ्चानुगमनं पतिव्रतयाऽनुष्ठितं सदुकरीत्या दम्पत्योरुभयो: श्रयो हेतुः, पापीयस्थाऽनुष्ठितञ्चेत् पापक्षयहेतुर्भवति । तथाच महा
भारतम,
"श्रवमत्य तु याः पूर्वं पतिं दुष्टेन चेतमा । वर्त्तन्ते याश्च सततं भर्तृणां प्रतिकूलतः ।। भर्ताऽनुमरणं काले याः कुर्वन्ति तथाविधाः । कामात् क्रोधाभयान्मोहात् सर्वाः पूता भवन्ति ताः । श्रादिप्रभृति या माध्वौ पत्युः प्रियपरायणा ।
ऊद्धं गच्छति सा तत्र भाऽनुमरणं गता" इति । एतच्चानुमरणं न मर्कामामपि स्त्रीणां सम्भवति ।
“माध्वीनामेव नारीणामग्निप्रपतनादृते । नान्योधर्माऽस्ति बिज्ञेयोमतेभर्तरि कर्डिचित् ।। सावन्नाग्नौ दहेद्देहं मृते पत्यौ पतिव्रता ।
तावन्न मुच्यते नारौ स्त्रीशरीरात् कथञ्चन” । इत्यङ्गिरमा मामान्येन पतिव्रतानां माध्यौनामधिकारस्य बोध- . नात्। अयञ्चाधिकारोरजश्रादिभिः प्रतिबध्यते । तशाच वृहस्पतिः,
"बालमंवर्द्धनं त्यका बालापत्या न गच्छति ।
For Private And Personal Use Only