SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । ४६ रजस्वला मृतिका च रहे च गर्भिणी"-इति । पत्र बालमंवर्द्धनं त्यक्वेति वदन् संवर्द्धयिवजनान्तरविसम्झे बालापत्याया श्रष्यधिकारोऽस्तौति दर्शयन् रक्षेदर्भञ्च गर्भिणौति रक्षां दर्शयन् सम्भावितगर्भसन्देहाया अप्यधिकारं वारयति । तथाच नारदीये.-- "बालापत्याश्च गर्भिण्यः अदृष्टऋतवस्तथा । रजस्वला राजसुते, नारोहन्ति चितां शुभे"-इति । अदृष्टऋतवः ऋत्वदर्शनेन सम्भावितगर्भमन्देहाः । श्रुतिविषयितं प्रायश्चित्तं प्रकीर्णकेषु यन्मतं तन्नयविशेषयोर्भदस्तलक्षणं परिवेदनम् । प्रथयति पर तुरीयाध्याये परागरभाषिते विकृतिमकरोत् शक्त्या निर्णयमानं माधवः ॥०॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ परागरस्मतिव्याख्यायां माधवीयायां चतुर्थोऽध्यायः १० ॥ * एतच्चानुमरण, हत्यारभ्य एतदनोग्रन्थोनास्ति वङ्गीय पुस्तकेछ । पत्र क्वन्दोमोलक्ष्य ते । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy