________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
४६
रजस्वला मृतिका च रहे च गर्भिणी"-इति । पत्र बालमंवर्द्धनं त्यक्वेति वदन् संवर्द्धयिवजनान्तरविसम्झे बालापत्याया श्रष्यधिकारोऽस्तौति दर्शयन् रक्षेदर्भञ्च गर्भिणौति रक्षां दर्शयन् सम्भावितगर्भसन्देहाया अप्यधिकारं वारयति । तथाच नारदीये.--
"बालापत्याश्च गर्भिण्यः अदृष्टऋतवस्तथा । रजस्वला राजसुते, नारोहन्ति चितां शुभे"-इति । अदृष्टऋतवः ऋत्वदर्शनेन सम्भावितगर्भमन्देहाः ।
श्रुतिविषयितं प्रायश्चित्तं प्रकीर्णकेषु यन्मतं तन्नयविशेषयोर्भदस्तलक्षणं परिवेदनम् । प्रथयति पर तुरीयाध्याये परागरभाषिते
विकृतिमकरोत् शक्त्या निर्णयमानं माधवः ॥०॥ इति श्रीमहाराजाधिराज-वैदिकमार्गप्रवर्तक-परमेश्वर-श्रीवौरबुक्कभूपाल-साम्राज्य-धुरन्धरस्य माधवामात्यस्य कृतौ परागरस्मतिव्याख्यायां माधवीयायां चतुर्थोऽध्यायः १० ॥
* एतच्चानुमरण, हत्यारभ्य एतदनोग्रन्थोनास्ति वङ्गीय पुस्तकेछ । पत्र क्वन्दोमोलक्ष्य ते ।
For Private And Personal Use Only