________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
३४९
ड्रामुथायणाय, अष्टादशांशं च क्षेत्रजाय, सप्तदशांशं पुत्राय', इतरदौरसाय पुत्राय दद्यात्" इति। एतदसवर्णनिर्गुणपुत्रविषयम् । यत्तु मनुना,
"औरसः क्षेत्रजश्चैव दत्तः कृत्रिमएवच । गढ़ोत्पन्नोऽपविद्धश्च दायदाबान्धवाश्च षट् ॥ कानौनश्च सहोदश्च क्रौतः पौनर्भवस्तथा ।
स्वयंदत्तश्च शौद्रश्च षड़दायादबान्धवाः”इति षट्कवयमभिधाय पूर्वषट्कस्य दायादबान्धवत्वं उत्तरषट्कस्यादायादबान्धवत्वमुक्तं, तत् पुनः समानगोत्रत्वेन सपिण्डत्वेन वा उदकप्रदानादिकार्यकरत्वं षट्पदयस्यापि मममेवेति व्याख्येयम् । पिढधनग्रहणं तु पूर्वस्थाभावे सर्वेषामस्त्येव । ____ "न भातरो न पितरः पुत्रा ऋक्थहराः पितुः"--इति
औरसव्यतिरिकानां पुत्रप्रतिनिधीना। सर्वेषां सक्थहारित्वस्य मनुनैव प्रतिपादितत्वात्(१) । ड्यामुयायणस्तु जनयितरपि अस्थं भजते । तथाच याज्ञवल्क्यः,
* इत्यमेव पाठः सर्वत्र । परन्वसमौ चौनोऽयं पाठः। कस्यापि
पुत्रविशेषस्य शत्र निर्देश उचितो न पुत्रमात्रस्य । + पुत्रप्रतिनिधीनामपि,-इति पाठो भवितुमुचितः ।
(१) वधने पुत्रा इति बहुवचनोपादानात् प्रतिनिधौ श्रुतशब्दप्रयोगस्य
सिद्धान्तसिद्धतया च पुत्रप्रतिनिधिमि पुत्रशब्दप्रयोगोपपत्तेः सर्वेषामेव पुत्राणां ऋक्य हरत्वं प्रतिपादित मिति भावः !
For Private And Personal Use Only