________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
चतुर्थीशहराः, अपि तु ग्रामाच्छादनमेव लभन्ने इत्यर्थः । यत्तु विष्णुनोत्रम्,
"अप्रशस्तास्तु कानौनगूढ़ोत्पन्नसहोदजाः ।
पौनर्भवञ्च ते नैव पिण्डऋक्यांशभागिनः"-इति । नदौरसे सति चतुर्थी शनिषेधनपरमेवर)। यह मनुनोक्तम्,
"एकएवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
पोषाणामानशंस्याथै प्रदद्यात्तत्प्रजौवनम्" इति । तदौरसप्रशंसापरमेव न चतुर्थीशभागनिषेधपरम् । अन्यथा चतुर्थांशभागप्रतिपादकवशिष्ठकात्यायनवचनथोरानर्थक्यप्रसङ्गात् । घदपि तेनैवोकम्,
“षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैटकाद्धनात् ।
औरमोविभजन् दायं पित्र्यं पञ्चममेवच” इति । तत्रेयं व्यवस्था । अत्यन्तगुणवत्त्वे चतुर्थीशभागित्वं, प्रतिकूलत्वनिर्गुणत्वयोः षष्ठांशभागित्वं, प्रतिकूलत्वमाचे निर्गुणत्वमात्रे च पञ्चमांशभागित्वमिति । यदपि हारीतेनोक्तम् । “विभजिय्यमाण एकविंशो कानीनाय दद्यात्, विशं पौनर्भवाय, एकोनविंश? * प्रदद्यात्त प्रगौवनम्,-इति का० | + एकविंशत्,--इति शा।
विंशत्, इति शा। 6 एकानविंशत्, इति शा।
(१) न तु ग्रासाच्छादन निषेधपरमिति भावः । (२) तथाच प्रतिकूलत्वनिर्गुणत्वे मिलिते षष्ठांशप्रयोजिके, प्रत्येकन्तु
पञ्चमांशप्रयोजिके इति भावः ।
For Private And Personal Use Only