________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
१४७
"ग्रामाद्दण्डतं त्यक्ता नगरे च चतुर्गुणम् ।
भूमिः सर्वत्र शुद्धा स्यात् यत्र लेपो न दृश्यते”-दति ॥ लेपे तु याज्ञवल्क्याह,
"भूद्धिर्मार्जनाद् दाहात् कालाद् गोक्रमणत्तथा ।
सेकादुल्लेखनापाद् गृहं मार्जनलेपनात्” इति ॥ यमोऽपि,
“खनमात् मरणत् दाहादभिवर्षण लेपनात् ।
गोभिराक्रमणात् कालाद् भूमिः शयति सप्तधा” इति । देवलस्त्वमेध्यदुष्टमलिनत्वभेदैस्त्रिविधामशद्धिं तदिद्धिञ्च विप्रदयति,
“यत्र प्रसूयते नारी म्रियते दह्यते नरः । चण्डालाध्युषितं यत्र यत्र विष्ठादिसङ्गतिः ॥ एवंकमलभूयिष्ठा भूरमेथ्या प्रकीर्त्तिता । श्वशकरखरोट्रादिसंपृष्टा दुष्टतां व्रजेत् ॥ अङ्गारतषकेशास्थिभस्माद्यैर्मलिना भवेत् । पञ्चधा च चतुर्द्धा च भूरमेध्या विशयति ॥
दुष्टाऽपि मा त्रिधा देधा रायते मलिनकधा" । तत्र पञ्चविधा द्धिर्मनुना दर्शिता,
"समार्जनोपांजनेन सेकेनोल्लेखनेन च।
गवाच परिवासेन भूमिः प्राध्यति पञ्चधा"-इति ॥ एतेष्वेव पञ्चविधेषु यथायोगं चातुर्वियादिकं योजनीयम् । पदा, दाणादयः पचविधा देवलोकाद्रष्टव्याः ।
For Private And Personal Use Only