________________
Shri Mahavir Jain Aradhana Kendra
༢us
www. kobatirth.org
पराशर माधवः ।
इति ।
गृहशुद्धिं सम्बर्त्त श्राह -
“हशद्धिं प्रवक्ष्यामि श्रन्तः स्थशवदूषणे । संप्रोक्ष्य मृणमयं भाण्डं सिद्धमन्नं तथैव च ॥ ग्टहादपास्य तत् सर्वं गोमयेनेोपलेपयेत् । गोमयेनोपलिप्याथ धूमैराघ्रापयेद् बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिणा ॥
सर्वमभ्युचयेद्वेश्म ततः शृङ्ग्यत्यसंशयम्” । बौधायनः । "उद्दन्धशवोपघाते
Acharya Shri Kailassagarsuri Gyanmandir
"दहनात् खननाचैव उपलेपनधावनात् । पर्य्ययवर्धात् भूमेः शौचं पञ्चविधं स्मृतम्” इति ॥
[७] ब० ।
वेानोभित्तितचणम्"
For Private And Personal Use Only
देहविषये शुद्धी विभजते मनुः, -
"ऊर्द्ध नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तादमेध्यानि देहाचैव मलायताः ॥ विएमूत्रोत्सर्गशुद्ध्यर्थं मृदापदेयमर्थवत् ।
दैहिकानां मलानाञ्च शुद्धिषु द्वादशेष्वपि " - इति ॥ अत्र च कर्णविट्प्रभृतिषूत्तरेषु षट्सु मृद्ग्रहणं वैकल्पिकम् । “श्राददीत मृदोऽपश्च षट्सु पूर्वेषु द्धये ।
उत्तरेषु तु षट्स्वद्भिः केवलाभिस्तु शुद्यति ;ति स्मृत्यन्तरे वचनात् । मृदम्भसोरियन्तामाह मनुः - “यावन्नापैत्यमेध्यात्रो गन्धोलेपश्च तत्कृतः ।
तावत् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु" - इति ।