SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ༢us www. kobatirth.org पराशर माधवः । इति । गृहशुद्धिं सम्बर्त्त श्राह - “हशद्धिं प्रवक्ष्यामि श्रन्तः स्थशवदूषणे । संप्रोक्ष्य मृणमयं भाण्डं सिद्धमन्नं तथैव च ॥ ग्टहादपास्य तत् सर्वं गोमयेनेोपलेपयेत् । गोमयेनोपलिप्याथ धूमैराघ्रापयेद् बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिणा ॥ सर्वमभ्युचयेद्वेश्म ततः शृङ्ग्यत्यसंशयम्” । बौधायनः । "उद्दन्धशवोपघाते Acharya Shri Kailassagarsuri Gyanmandir "दहनात् खननाचैव उपलेपनधावनात् । पर्य्ययवर्धात् भूमेः शौचं पञ्चविधं स्मृतम्” इति ॥ [७] ब० । वेानोभित्तितचणम्" For Private And Personal Use Only देहविषये शुद्धी विभजते मनुः, - "ऊर्द्ध नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तादमेध्यानि देहाचैव मलायताः ॥ विएमूत्रोत्सर्गशुद्ध्यर्थं मृदापदेयमर्थवत् । दैहिकानां मलानाञ्च शुद्धिषु द्वादशेष्वपि " - इति ॥ अत्र च कर्णविट्प्रभृतिषूत्तरेषु षट्सु मृद्ग्रहणं वैकल्पिकम् । “श्राददीत मृदोऽपश्च षट्सु पूर्वेषु द्धये । उत्तरेषु तु षट्स्वद्भिः केवलाभिस्तु शुद्यति ;ति स्मृत्यन्तरे वचनात् । मृदम्भसोरियन्तामाह मनुः - “यावन्नापैत्यमेध्यात्रो गन्धोलेपश्च तत्कृतः । तावत् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु" - इति ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy