SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ पराशरमाधवः। बौधायनशातातपाः,__"स्त्रियश्च रतिसंसर्ग श्वा मृगग्रहणे शुचिः” इति। मनुः, "वभिहतस्य यन्मांसं शचि तन्मनुरप्रवीत् । क्रव्याभिच हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः” इति ॥ देवलः, "तरवः पुष्पिता मेध्या ब्राह्मणाश्चैव सर्वदा। भस्म हौ, सुवर्णं च सदर्भाः कुतपास्तिलाः ॥ अपामार्गशिरीषार्कपद्ममामलकं मणिः । माल्यानि सर्षपादूर्वाः सदा भद्राः प्रियंगवः ॥ अक्षताः सिकता लाजा हरिद्रा चन्दनं यवाः । पलाशखदिराश्वत्थास्तुलसी धातकौ वटः ॥ एतान्याहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः । पौष्टिकानि मलघ्नानि शोधनानि च देहिनाम् ॥ अकालैः समिद्धोऽनिर्दुमनुष्यैरदूषितः । मषामप्यशौचानां समर्थ: शोधनाय मः ॥ अग्रेषलभुक्तस्य ग्रहणं नास्यनापदि। श्वपाको दृषलोभोकुं ब्राह्मण ग्निं च नाईति ॥ चण्डालाग्नेरमेध्याग्नेः सूतकाग्नेश्च कहिचित् । पतिताग्नेश्चिताग्नेश्च न शिष्टैहणं स्मृतम् ॥ अग्राह्या मृद्भवेत् शुद्धा लक्षणा विएमत्रदूषिता"-इति । ब्रह्मपुराणेऽपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy