________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
पराशरमाधवः।
बौधायनशातातपाः,__"स्त्रियश्च रतिसंसर्ग श्वा मृगग्रहणे शुचिः” इति। मनुः,
"वभिहतस्य यन्मांसं शचि तन्मनुरप्रवीत् ।
क्रव्याभिच हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः” इति ॥ देवलः,
"तरवः पुष्पिता मेध्या ब्राह्मणाश्चैव सर्वदा। भस्म हौ, सुवर्णं च सदर्भाः कुतपास्तिलाः ॥ अपामार्गशिरीषार्कपद्ममामलकं मणिः । माल्यानि सर्षपादूर्वाः सदा भद्राः प्रियंगवः ॥ अक्षताः सिकता लाजा हरिद्रा चन्दनं यवाः । पलाशखदिराश्वत्थास्तुलसी धातकौ वटः ॥ एतान्याहुः पवित्राणि ब्रह्मज्ञा हव्यकव्ययोः । पौष्टिकानि मलघ्नानि शोधनानि च देहिनाम् ॥ अकालैः समिद्धोऽनिर्दुमनुष्यैरदूषितः । मषामप्यशौचानां समर्थ: शोधनाय मः ॥ अग्रेषलभुक्तस्य ग्रहणं नास्यनापदि। श्वपाको दृषलोभोकुं ब्राह्मण ग्निं च नाईति ॥ चण्डालाग्नेरमेध्याग्नेः सूतकाग्नेश्च कहिचित् । पतिताग्नेश्चिताग्नेश्च न शिष्टैहणं स्मृतम् ॥
अग्राह्या मृद्भवेत् शुद्धा लक्षणा विएमत्रदूषिता"-इति । ब्रह्मपुराणेऽपि,
For Private And Personal Use Only