SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १२९ अजैकपादहिर्बुवाः पिनाको चापराजितः ॥ भुवनाधीश्वरश्चैव कपालौ च विशाम्पतिः । स्थाणुर्भवश्व* भगवान् रुद्रास्वेकादश स्मृताः ॥ प्रेतेशरक्षोमध्ये च मावस्थानं प्रकल्पयेत् । बामौ माहेश्वरी चैव कौमारौ वैषणवी तथा ॥ वाराही च महेन्द्राणौ चामुण्डा गणसंयुता। निऋतेस्तूत्तरे भागे गणेशायतनं विदुः ॥ वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते । गगनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥ प्राण: प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । घटस्योत्तरभागे तु दुर्गामावाहयेदुधः ॥ एतासां देवतानां च स्वनाम्ना पूजनं विदुः । भूषाऽवमान धर्माय दत्वा चार्यादिकं? क्रमात् ।। अादि पश्चादङ्गानां भूषान्तमुपकल्पयेत् । गन्धादिकां निवेद्यान्नां परिचय- प्रकल्पयेत् ॥ चतुर्दिचु तथा होमः कर्तव्यो वेदपारगैः । * स्थाणुर्भर्गव-इति का । + तथेन्द्राणी,-इति का० स० | । धर्माम्योत्तरभागे,—इति का | 5 इत्यमेव पाठः सर्वत्र । मम तु, दत्त्वा चाादिकं,-इति पाठः प्रतिभाति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy