________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
परापारमाधवः ।
प्राज्येन हविषा चैव समिद्भिहीमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत्” इति ॥ प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयात् ।
"अनुक्कसंख्या यत्र स्यात् शतमष्टोत्तरं स्मृतम्” इति । एतत् सर्वमुपवासादिपूर्वकं कर्तव्यम् । तदाह नारदः,
"अहोरात्रोषितः स्नात्वा भावामा स मानवः ।
पूर्वाद सर्वदिव्यानां प्रदानमनुकौर्तितम्” इति ॥ याज्ञवल्क्योऽपि,
"सचेलस्नातमाय सूर्यादयउपोषितम् ।
कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ” इति । पितामहोऽपि,
"त्रिरात्रोपषितायैव एकरात्रोषिताय च ।
नित्यं देयानि दिव्यानि शुचये साईवाससे"-दूति ॥ अयञ्चोपवासविकल्पोबलवदबलवद्विषयतया द्रष्टव्यः । होमानन्तरं पितामहः,
"यक्षार्थमभियुक्तः* स्थात् लिखितं तन्तु पत्रके । ___ मन्त्रेणानेन सहितं तत्कार्यञ्च शिरोगतम्” इति ॥ मन्त्रश्च,
* इस्थमेव पाठः सर्वत्र । यदर्थमभियुक्तः,-इति तु पाठः समीचीनः
प्रतिभाति ।
For Private And Personal Use Only