________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१७५
श्रावणं ममदि प्रकाशनम् । श्राधिग्रहणानन्तरं नाशविकारादयोयथा न भवन्ति, तथा पालनीय इत्याह हारीतः,
"बन्धं यथा स्थापितं स्यात्तथैव परिपालयेत् ।
अन्यथा नण्यते लाभो मूलं वा तय तिकमात्" इति । यहम्पतिरपि,
"न्यामवत्परिपाल्योऽसौ वृद्धिनग्येत्तथाऽकृते । भुक्के वाऽमारतां प्राप्ने मूलहानिः प्रजायते । बहुमचं यत्र नष्टमणिकं न च तोषयेत् ॥ देवराजोपघाते च यत्राधिनांशमाप्नुयात् । तत्राधिं दापये दृष्टान् मोदयं धनमन्यथा"-इति । तथाच व्यासः,
"देवराजोपघाते तु न दोषो धनिनां क्वचित् । अन्यथा नश्यते लाभो मृलं वा नाशमाप्नुयात् ॥
मृणं दाप्यस्तु तन्नाणे बन्धनान्यमृणं तथा” इति । आधेरमारत्वेऽप्येवमनुमन्धेयम् । तथाच नारदः,"रक्षमाणोऽपि यश्चाधिः कालेनेयादमारताम् ।
प्राधिरन्योऽथवा कार्या देयं वा धनिने धनम्”-दूति । याज्ञवल्क्योऽपि,
"आघेः स्वीकरणासिद्धी रक्षमाणोऽप्यमारताम् । यातवेदन्य अधेियो धनभाग्वा धनी भवेत्” इति । श्रयमर्थः। आधगौप्यस्य भोग्यस्य च खोकरणात् ग्रहणात् उप
For Private And Personal Use Only