________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
भोगाच्चाधिग्रहणमिद्धिः, न माहिलेख्यमात्रेण नाप्युहेशमात्रेण । तदाह नारदः,
"प्राधिस्तु विविधः प्रोक्तो जङ्गमः स्थावरस्तथा ।
सिद्धिरस्योभयस्थापि भोगो यद्यस्ति मान्यथा" इति । एवं च मति, या खौकारान्ता क्रिया पूर्वा, मा बलवती; या पूर्वाऽपि स्वीकारादिरहिता, मा न बलवतीत्युकं भवति । प्राधिः प्रयत्नेन रक्षमाणोऽपि कालादिवशेन यद्यसारताङ्गतस्तदाऽन्य प्राधेयः। अथ वा धनिने धनं देयम् । प्राधिसिद्धौ भोगएव प्रमाणमित्याह विष्णु:
"दयोर्निक्षिप्तयोराधिर्विवदेतां यदा नरौ।
यस्य भुकिर्जयस्तस्य बलात्कारं विना कता"-इति । दयोरपि भुक्रस्थाह सहस्पतिः,
"क्षेत्रमेकन्दयोर्बन्धे यहत्तं समकालिकम् ।'
येन भुक्तं भवेत्तस्य तत् तसिद्धिमवाप्नुयात्" इति । वसिष्ठोऽपि,
"तुल्यकाले विम्टष्टानां लेख्यानामाधिकर्मणि ।
येन भुकं भवेत्पूर्वं तस्याधिर्बलवत्तरा"-दति । भोगाधिशेषे मएवार,
"यद्येकदिवसे तौ तु भोकामावुपागतौ ।
विभज्याधिः समन्तेन भोक्रव्य इति निचयः" इति । दयोरेकमाधिं कुर्वतो दण्डमाह कात्यायनः,
For Private And Personal Use Only