SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ पराशरमाधवः। [१.प. अगम्यागमनमात्रे प्रायश्चित्तमभिहितम् । तद्विशेषेषु प्रायश्चितानि वक्रव्यानि । तत्रात्यन्तनौचजातिगमने* प्रायश्चित्तमाह,चण्डाली वा श्वपाकों वा अनुगच्छति यो विजः। चिराचमुपवासित्वा विप्राणामनुशासनात् ॥ ४॥ सशिखं वपनं कृत्वा प्राजापत्यदयं चरेत् । गोदयं दक्षिणां दद्यात् शुद्विपाराशरोऽब्रवीत्॥५॥इति। ब्राह्मण्यां शूद्रानाता, चण्डाली; आरूढ़पतितानाता च(९), मगोधामाता वा । तदेतत् त्रिविधचण्डालत्वं यम आह, "आरूढ़पतितानातो ब्राह्मण्यां शूद्रजश्च यः । चण्डालौ तावुभौ प्रोक्तो सगोत्राद्यश्च जायते"-इति । एतत्रिविधचण्डालसन्ततौ जाता स्त्री चण्डाली। उत्त्पयोर्जाता स्त्री श्वपाको । तदाह मनुः, "क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्तितः”। दिजशब्दोऽत्र ब्राह्मणपरः। क्षत्रियवैश्ययोः पृथवक्ष्यमाणत्वात् । उपवामित्ला उपवापञ्चरित्वेत्यर्थः। श्राचारार्थविवन्तात् शब्दनिष्यत्ते:(२)। क्षत्रियवैश्ययोर्दक्षिणाऽऽधिक्यमाह, * तत्र पतितनौचजातिगमने,-इति शा० । (१) यस्तु नैष्ठिकं धर्ममारू ः प्रमादतस्तस्मात् यवते, स बारूपतितः इत्युच्यते। (२) उपवास शब्दादाचारार्थे किम्, ततः क्विालापः, ततः क्वान्प्रत्ययेन 'उपवासित्वा' इति पदं निष्पन्नमिति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy