SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. प.] प्रायश्चित्तकाण्डम् । २९१ ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः। प्रायश्चित्तं चरेविप्रो ब्राह्मणैरुपपादितम् ॥३७॥ गोइयं दक्षिणां दद्यात् प्राजापत्यइयश्चरेत् । इतरेषामहोराचं पञ्चगव्यञ्च शोधनम् ॥३८॥ उपवासव्रतैः पुण्यैः स्नानसन्ध्याऽर्चनादिभिः । जपहोमदयादानैः शुड्यन्ते ब्राह्मणादयः ॥३९॥ आकाशं वायुरनिश्च मेध्यं भूमिगतं जलम् । न दृष्यन्ति च दर्भाश्च यज्ञेषु चमसायथा ॥४॥ __उल्लेखनं भूमेः। तेन कुड्यादिलेपनादिकमुपस्तक्ष्यते । पञ्चगव्यमेचनं भूमौ कुयादिषु च समानम्। मृण्मयस्य भाण्डस्य त्यागएव, न तु पञ्चगव्यसेवनादिभिः प्रद्धिः । वस्त्रकाष्ठयोधीत्वादिसम्भवानाच* द्रव्यशड्यादि यथोक्तशोधनं कुर्यात् । नारिकेलकपित्थालावुविवादिफलसम्भूतानां पात्राणं गोवालैमार्जनम् । ताम्रस्थाखादिना शुद्धिः पूर्वमुक्ता, अत्र पञ्चगव्येनेति विशेषः। कांस्यपाचाणं दशकृत्वोभस्मना घर्षणम् । ग्टहस्वामी तु परिषद्विनिर्दिष्टं मदक्षिणं प्राजापत्यदयं चरेत्। अन्येषान्तु तद्ग्रहवामिनामुपवासः, पञ्चगव्यप्राशनच। तद्ग्रहवामिभिः सह व्यवहां ग्टहान्तरवासिनां ब्राह्मणदौनां निर्दिष्टेनोपवासादौनामन्यतमेन शुद्धिः। गहसम्बन्धिनामाकाशादौनां निस्पत्वान सम्पादनौया शुद्धिरस्ति । तर दृष्टान्तोयज्ञेविति। ऋविड्मुखसंस्पर्गेऽपि चमसानां यथा नोछि* काठादौनां धान्यादिसम्भाराणाच,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy