________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
[१० ब०।
बेति, तथापि गत्वा कालान्तरेण शतमङ्ख्याकेषु पुरुषेषु मञ्चरतीति मत्वा बान्धवास्तां परित्यजेयुः। ब्राह्मण्या अपि बहुपुरुषसञ्चारिण्यागणिकात्वं भवति । तदाह प्रजापतिः,
"अभिगच्छति या नारौ बहुभिः पुरुषैमिथः । व्यभिचारिणौति' मा ज्ञेया प्रत्यक्षगणिकेति च”-दति ॥ थथोकाया ब्राह्मण्याश्चण्डालममत्वमभिप्रेत्य ग्रहप्रवेश निषेधति,पुंसो यदि गृहे गच्छेत्तदशुद्धं गृहं भवेत् ॥ ३४॥ पतिमातगृहं गच्छेज्जारस्यैव तु तद्गृहम्। इति ॥
सेयं दुर्ब्राह्मणौ खनिवासार्थ पत्यु; मातुर्वा जारस्थान्यस्य वा, दाक्षिण्यविषयस्य कस्यचिद्दन्धोर्टहं प्रविशति, तद्ग्रहं चण्डालाध्युषितग्टहवदत्यन्तमपवित्रं भवति ।
"अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति"इत्यादिना चण्डालवासे तत्प्रवेशे च यथा ग्टहशुद्धिरभिहिता, तथा पुंश्चल्या ब्राह्मण्याः प्रवेशेऽपि ग्रहशुद्धिः कर्त्तव्या ।
तच्छुद्धिप्रकारमाऽध्यायपरिसमाप्तेर्दर्शयति,उल्लिख्य तु गृहं पश्चात् पञ्चगव्येन सेचयेत् ॥ ३५ ॥ त्यच्च मृण्मयं पाचं वस्त्रं काष्ठश्च शोधयेत् । सम्भारान् शेधयेत् सर्वान गोकेशैश्च फलोद्भवान्हा
• व्यभिचारोति,--इति मु। + पिटमाटग्रहं यच्च राक्षश्चैव,-इति श • सो० स०। 1 तदर,-इति मु० ।
For Private And Personal Use Only