________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्तकाण्डम् ।
२९
प्रायश्चित्तभाग्मवति । *ऊर्द्धन्तु कुखस्वी व्यभिचारोचितप्रायश्चित्तभाग्भवति । अतो दशाहमध्ये तदीयव्यभिचाराश्रवणे तां न परित्यजेत्। यदि नष्टत्वेन मा श्रूयते, तदा दशाहमध्ये बसतप्रायचित्तां तां परित्यजेत् ।
अथ नष्टां श्रुत्वाऽपि भादयस्तां न परित्यजेयुः, तदा तेषां प्रायश्चित्तमाइ,भर्ता चैव चरेत् कच्छ कृच्छाई चैव बान्धवाः ॥३२॥
स्पष्टार्थः ।
अशतप्रायश्चित्तानां भादौनां ग्टहे भोजनादिकमाघरबुपवासेन शयतीत्याह,तेषां भुक्ता च पीत्वा च अहोराण शुद्धयति । इति ।
ननु या प्राह्मणी परघुमा समन्विता भवति, थुतस्तस्यारत्यागः। या तु ताडनेन वा निमित्तान्तरेण वा निर्गच्छन्त्यपि न पुरुषान्तरेण ममति, तस्याः को नाम दोषः? येन दमाहादुई तस्या अपि त्यागो विधीयते, इत्यत पाहब्राह्मणौ तु यदा गच्छेत् परपुंसा विवर्जिता ॥३॥ गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोषिणः । इति॥
यद्यपि क्रोधादिना निर्गच्छन्नौ न तदानौं पुरुषान्तरेण सम
* नास्त्ययमंशः, स. शा. पुस्तकयोः ।
37
For Private And Personal Use Only