________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७
पराशरमाधवः।
नदौस्रोतःप्रवाहेण* पूर्वस्वामौ लभेच्च ताम्" इति। तां मशस्यां भूमि पूर्वखामी यावदुप्तशस्यफलप्राप्तिस्तावलभेतेत्यर्थः। फलप्राप्तेरूद्धं तु पूर्ववचनविषयसमानता। राजदत्तविषये कचिदपवादमाह सएव,
“या राज्ञा क्रोधलोभेन छलन्यायेन वा हता।
प्रदत्ताऽन्यस्य तष्टेन न मा मिद्धिमवाप्नुयात्" इति । एतञ्च खत्व हेतुप्रमाणवत्क्षेत्रविषयम्। प्रमाणाभावे तु सए
वाह
"प्रमाणरहितां भूमि भुचतोयस्य या पता।
गुणाधिकाय वा दत्ता तस्य तां न विचालयेत्” इति। ग्टहादिविषये निर्णयस्तेनैव दर्शितः,
"निवेशकालादारभ्य ग्रहवा-पणादिकम्।। थेन यावद्यथा भुक्तं तस्य तन्त्र विचालयेत् ॥
अरनिद्वयमुत्सृज्य परकुल्यादि वेशयेत्” इति । अवस्करादिभिश्चतुष्यथादिकं न रोधयेदित्याह नारदः,
"अवस्करस्थलश्वभ्रझमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थानराजमार्गाव रोधयेत्” इति । रहस्पतिः,
"यान्यायान्ति जना येन पशवश्वानिवारिताः ।
तयते संसरणं न रोद्धव्यन्तु केनचित्" इति । * प्रवाहे च,-इति का० प्रा० । + सहचाप णादिकम्,-इति प्रा० ।
For Private And Personal Use Only