SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । श्रज्ञानादनतवचने माझ्यादौन् दण्डयित्वा पुनर्विचारः प्रवर्त्त यितव्यः । तथाच कात्यायनः,-- "अज्ञानोकान्* दण्डयित्वा पुनः सौमां विचारयेत् । त्यत्वा दृष्टांस्तु सामन्तान् तस्मान्मौलादिभिः सह । समौक्ष्या कारयेत्मौमामेवं धर्मविदो विदुः” इति । नद्युत्सृष्टक्षेत्रविषये निर्णयमाह वृहस्पतिः, "अन्यग्रामात्समाहत्या दत्ताऽन्यस्य यदा महौ। महानद्याऽथवा राज्ञा कथं तत्र विचारण ॥ नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा महौ। अन्यथा न भवेल्लाभो नराणां राजदैवकः । क्षयोदयौ जौवनञ्च देवराजवशान्नृणाम् । तस्मात्सर्वेषु कार्येषु तत्तं न विचालयेत् ॥ ग्रामयोरुभयोर्यत्र मर्यादा कल्पिता नदौ । कुरुते दानहरणं भाग्याभाग्यवशानृणाम् ॥ एकत्र कूलपातन्तु भूमेरन्यत्र संस्थितिम् । नदौतौरे प्रकुरुते तस्य तां न विचालयेत्” इति । एतदव्यप्तशस्यतौरविषयम् । उतशस्यविषये तु मएवाह, "क्षेत्रणस्यं समुल्लङ्ग्य भूमिश्छिहा यदा भवेत् । * अज्ञानोतो,-इति का। + स तैश्च, इति शा। । समाइय,-इति शा० । । एतदनुप्त,-इति शा० । एवं परत्र । || समुत्सज्य,-इति प्रा । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy