________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पापारमाधवः ।
"मौमां प्रति ममुत्पन्ने विवाद ग्रामयोर्दयोः ।
ज्येष्ठे मासे नयेत्सौमां सप्रकाशेषु सेतुषु” इति । पामग्रहणं नगरादेरप्युपलक्षणार्थम् । अतएव कात्यायनः,
“सीमान्तवामि' सामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् । यामसोमादिषु तथा तदन्नगरदेशयोः” इति । यदा रागलोभादिवशात् सौमामाक्षिणोनिर्णयं न कुर्यः, तदा दण्डनीया इत्याह भएव,
“बहूनान्तु ग्टहीतानां न मौमानिर्णयं यदि ।
कुर्युर्भयादा लोभादा दाप्यास्तूत्तमसाहसम्" इति । एतत् ज्ञानविषयम् । अज्ञानविषये तु नारदः,
“अथ चेदनृतं ब्रूयुः सामन्ताः सौमनिर्णये । मर्व पृथक् पृथग्दण्ड्याः राज्ञा मध्यममाहसम् ॥ सामन्तात्परतो ये स्युस्तत्मसका मृषोदिते । संसकसकसकास्तु विनेयाः पूर्वमाहसम् ॥ मौलवृद्धादयस्वन्ये दण्डं दत्वा पृथक् पृथक् ।
विनेयाः प्रथमेनैव माहसेन व्यवस्थिताः” इति । माक्षिणां मिथोवैमत्याभिधाने दण्डमाह कात्यायनः,--
“कीर्त्तिते यदि भेदः स्याद्दण्ड्यास्वत्तममाहसम्" इति । मौमाचमणकर्तृणमपि दण्डमाह मएव,
“यथोकेन नयन्तस्ते पूयन्ते सत्यमाक्षिण: । विपरीतं नयन्तम्तु दाप्यास्तु द्विशतं दमम्" इति ।
* सामन्तभावे-ति का प्रा ।
For Private And Personal Use Only