________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
दिनादारभ्य यावत् त्रिपचं यदि राजदैविकव्यसनं नोत्पद्यते, तदा तत्प्रदर्शनात् सोमानिर्णयः । तथाच कात्यायनः, -
"सौमाचङ्क्रमणे कोशे पादस्पर्शे तथैवच 1 चिपचपञ्चसप्ताहं देवराजकमिय्यते " - इति ।
२०५
यस्त्वत्र निषेधः स्मृत्यन्तरेऽभिहितः,
" वाक्पारुय्ये महौवादे दिव्यानि परिवर्जयेत्” - दूति । म उक्तलचणपुरुषाभावविषय इत्यविरोधः । कथन्तर्ह्यत्र निर्णय
इत्यपेचिते नारदः,
“ यदा तु न स्युर्ज्ञातारः सौमायाश्चापि लक्षणम् । तदा राजा द्वयोः सोमामुन्नयेदिष्टतः स्वयम्” - इति । दुष्टतः, दूच्छातः । याज्ञवल्क्योऽपि -
For Private And Personal Use Only
“श्रभावे ज्ञातचिह्नानां राजा सौम्नः प्रवर्त्तिता" - इति । ज्ञातृणां सामन्तादीनां चिह्नानां वृचादीनामभावे राजेव सौम्नः प्रवर्त्तयिता । ग्रामद्वयमध्यवर्त्तिनों विवादास्पदीभूतां भुवं समं प्रविभज्य उभयोर्ग्रामयोः समर्थ तन्मध्ये सोमालिङ्गानि कारयेत् । यदा तस्याभूमेर्यत्रैवोपकारातिशयो दृश्यते, तदा तस्यैव ग्रामस्थ सकला भू: समर्पणौया । तथाह मनुः, -
“मौमायामविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेडूमिमेकेषां उपकारादिति स्थितिः " इति । श्रविषह्यायां, ज्ञातज्ञापकशून्यायामित्यर्थः । ऋणादिनिर्णयवत् सोमानिर्णयो नावेदनानन्तरमेव कार्य्यः किन्तु प्रकाशितेषु सेवादिषु । तदाह सएव -