________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
यस्तु संसरणे वादिकं करोति, तस्य दण्डमाह सएव - "यस्तत्र संसरे श्वभ्रं वृक्षारोपणमेववा ।
कामात्पुरीषङ्कुर्य्याच्चेत्तस्य दण्डस्तु माषकः " - इति । राजमार्गे तु पुरौषकर्त्तुर्दण्डमाच मनुः, - “समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । दौ कार्षापण दद्यात् श्रमेध्यञ्चाश शोधयेत् । श्रपगतस्तथा वृद्धो गर्भिणी बालएवच । परिभाषणमर्हन्ति तच शोध्यमिति स्थितिः "-- इति । श्रमेध्यादिना तड़ागादिषु दोषं कुर्वतां दण्डमाह कात्यायनः, - " तड़ागोद्यानतीर्थानि योऽमेध्येन विनाशयेत् ।
श्रमेध्यं शोधयित्वा तु दण्डयेत् पूर्वमाहमम् ॥ दूषयन् भिद्धतीर्थानि स्थापितानि महात्मभिः । पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् " - इति । मर्यादाभेदनादौ दण्डमाह याज्ञवल्क्यः, -
-
"मीदायाः प्रभेदे तु सौमाऽतिक्रमणे तथा । क्षेत्रस्य हरणे दण्डाश्रधमोत्तममध्यमम्” - इति ।
अनेक क्षेत्रव्यवच्छेदिका साधारणी भूमखदा । तस्या: प्रकर्षेण भेदने, मोमानमतिलङ्का कर्षणे क्षेत्रम्य तथा निन्दितप्रदर्शनेन हरणे, यथाक्रमेणाधमोत्तममध्यममाहमा दण्डा वेदितव्याः । क्षेत्रग्रहणं गृहारामाद्युपलक्षणार्थम् । श्रज्ञानात् क्षेत्रादिहरणे मरवाह
For Private And Personal Use Only
२०६
* इत्यमेत्र पाठः सर्व्वत्र । मम तु निन्दितत्वप्रदर्शनेन इति पाठ: प्रतिभाति ।
,