________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
५२३
५२३
कन्यागाम्यश्मरौ शूली प्रमेही मूत्रकृच्छ्रापि। कन्यां च गोत्रजां गत्वा बाहुहीनो भवेन्नरः ।। मगोत्रां च सवर्णाञ्च गत्वा स्यात् श्लोपदी नरः । मातरं च स्वमारं च गत्वा श्लौपद्यजीवकः ॥ अनस्थिपाणिपादः स्यात् श्वश्रूगः सखिभायंगः । मूत्रकृच्छौ तथाऽजिकः स्नुषागोमुष्कवृद्धिमान् । रजखलाऽभिगामौ च चण्डालौगमने रतः । दाहज्वरौ भवेन्मर्त्यः अन्यजन्मसु गुल्मवान् ॥ गत्वा तपखिनौं नारौं गुर्विौँ मूत्रकृच्छ्रापि । स्यादामयावी भवति विधवागोऽश्मरौयुतः ॥ प्रमेही मूत्रकृच्छ्रौ च शूलौ माऽभिजायते । परदाराभिगामी च प्रमेही गुरुदारगः ॥ दासौगामी क्रूरकर्मा मदा कामरतो|| भवेत् । खजातिपरनारोगः कुष्ठौ माऽभिजायते ॥ वत्रमैथुनकर्ता च खल्वाटो जायते नरः । गत्वा तु महिषौं राज्ञः षण्डो भवति मानवः ॥ नेत्ररोगी भवेत् प्रेक्ष्य नितरां परयोषितः ।
* गत्वा लिएपदी नरः, इति मु.। + लिएपद्यपजीवकः,-इति मु. । + गमनेऽपि च,-इति मु। 5 गुरुतल्यगः,-इति मु.। || कामातुरो,-इति मु० ।
For Private And Personal Use Only