________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
परापारमाधवः ।
[१२ अ.।
शङ्खलिखितौ । “पर्वमैथुने प्रमेही पुरुषव्याधिपौड़ितः । परदारगाम्यगुप्तदारकः । गोव्ववकीर्णे दुश्चर्मा। खराश्वाभिगामौ मधुमेही । सगोत्राभिगामी मद्यपस्त्रीगामौ लौपदी। मापिटभगिनौगाम्यबौजी। स्वदारादन्यत्र दीव्यतः केशाल्यत्वम् । गुरुतल्पगो दुश्वर्मा। चण्डाल्यवकोणे कन्यादूषो सगोत्राभिगाम्यबौजौ। धर्मपत्न्यामास्ये प्रवर्तकः खल्वाटः । मातभगिनौगाम्यवकौएँ सौपदी बधी मधुमेही च”-इति। वृद्धबौधायनः,
“गाङ्गत्वा मधुमेही स्यान्मूत्रकृच्छौ चतुष्पदम् । मधुमेही खराश्वादिगामौ भवति मानुषः ॥ सवर्णागमनेऽदत्कः पिलहा पाण्डुरोग्यधः ।
अन्यजागमने मत्ा जायते नात्र संशयः” इति । वृद्धगौतमः,
"धर्मपत्नौं गुरोर्गत्वा वृश्चिकोभुजगस्तथा । पचिदंट्रिमृगव्यालक्रव्यादोऽपि ततोऽसकृत् ॥ तथा मानुष्यतां प्राप्तः क्षयौ कुष्ठी तथा भवेत् । महोदरौ प्रमेहौ च दुश्चर्मा च भगन्दरौ ॥ ज्वरातिमारी दाक्षी च पाददाही क्रिमिव्रण। गत्वा तु मातभगिनों जलेषु मधुमेहवान् ।
* खराभिगामौ मूत्रमेही, इति शा० । + निष्टपदी,-इति मु०। 1 दारेषु,-इति शा।
For Private And Personal Use Only