SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ अ.] प्रायश्चित्तकाण्डम् । "हणगुल्मलतानाञ्च व्यादा दंष्ट्रिणामपि । क्रूरकर्मरतानाञ्च क्रमशो गुरुतल्पगः ॥ हिंसा भवन्ति क्रव्यादाः क्रिमयोऽभक्ष्यभक्षिणः । परस्परादिनोमत्स्याः प्रेत्यान्यस्त्री निषेवकाः” इति । अगम्यागमनकर्मविशेषात् फलविशेषः पद्मपुराणे, "उदरव्याधियुक्तस्तु तथा गुङ्गनागमे । श्राचार्यभार्यागमने भगन्दरयुतो भवेत् ॥ तथा पापेन महता गुल्मी स्यादन्यजागमे"-इति । विष्णुधर्मोत्तरे, “षण्डश्च जायते लोके दारातिक्रमकारकः । परपुंसि प्रमका च तस्य भार्या तथा भवेत् ।। कुष्ठी भवति धर्मज्ञ, अपहत्य तथा स्त्रियम् । लिङ्गव्याधिमवाप्नोति वियोनौ मैथुने रतः ।। गां च गत्वा द्विजश्रेष्ठ, लिङ्गनाशमवाप्नुयात् । दृष्ट्वा परस्त्रियं ननां नरो दुष्टेन चेतसा ॥ जात्यन्धत्वमवाप्नोति परलोके न संशयः । श्रवकोणे च भवति लिङ्गव्याधिसमन्वितः ॥ प्रकीर्णमैथुने जन्तुः क्लोवो भवति वै विज”-इति । * परस्त्रियम्, इति मु०। + मनोदुऐन चक्षुधा,-इति मु । । लिङ्गव्याधी न संशयः, इति मु.। 66 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy