________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२४
पराशरमाधवः ।
[१२ अ.।
बहुत्वे योषितामेकां पुत्रौगः खन्नतां व्रजेत् ॥ स्वदारेभ्योऽन्यतो दोव्यन्नन्त के भो भवेन्नरः । पुंश्चन्यो योषितो बालरण्डा स्यर्वधिरास्तथा ॥
दास्यो वा दीर्घरोगिण्यो दृष्टिहीना भवन्ति ताः” इति । ब्रह्मपुराणे,
"परदारेषु ये चापि चक्षुर्द्रष्टुं प्रयुञ्जते । तेन दुष्टस्वभावेन क्लौवत्वमुपयान्ति वै ॥ पशंश्च ये विब्रजन्ति ये चैव गुरुतल्पगाः ।
प्रकर्णमैथुना ये च लौवा जायन्ति ते नराः” इति । तदेवं कानिचित् शास्त्राण्युदाहृत्य कियानपि कर्मविपाकोनिरूपितः । अनयैव दिशा विपाकान्तराण्युन्नेयानि । न हि निःशेषेण केनचिदुदाहतुं शक्यम् । तदुक्तं विष्णुधर्भात्तरे,
"उका यथाशकि मया तिरश्चा या योनयो यानि च लक्षणानि । शाक्यानि कायेन मया न वक्तुं
या योनयश्चैव नराधमानाम्”-दति । अशनिश्च कर्मानन्यात् । यद्यप्यतिपातकादौनि प्रकीर्णकान्तानि पापानि दश विधत्वेन विष्णुना सङ्कलितानि, तथाप्यतिपातकादि
* चक्षु र, इति । + लीवत्वमुपजायते,-इति मु. । लौवत्वमुपयान्ति ते,-इति तु पाठः
समीचीनः प्रतिभाति । + निबधन्ति, इति ।
For Private And Personal Use Only